SearchBrowseAboutContactDonate
Page Preview
Page 498
Loading...
Download File
Download File
Page Text
________________ भगवती सूत्रे 820 " संशुद्धम् - सम्- समस्तप्रकारेण शुद्ध कपायादिपलरहितं निघर्ष-च्छेद-तापताडन - कोटिविशुद्ध हेमचन्नमित्यर्थः । सलगत्तणं शल्यकर्त्तनम् - शल्यं मायादि पापं चा कृन्तति छिनत्तीति कृत्यते - छिद्यतेऽनेनेतिवा शल्यकर्त्तन सिति । " " सिद्धिमग्गो 'सिद्धिमार्गः सिद्धिः साध्यनिष्पत्तिः अविचलसुखमाप्तिः, तरयामार्गः उपाय । 'मुत्तिमगे ' मुक्तिमार्गः मुक्तिः अहितार्थकर्मप्रहाणं तस्या मार्गः उपाय: । 'निज्ज'णमग्गे' निर्याणमार्ग:-निर्याणं कर्मभ्य आत्मनो निस्स रणं तस्य मार्गे निर्याणमार्गः विशिष्टनिर्वाणावाप्तिनिदानमित्यर्थः । 'नि वाणम' निर्वाणमार्गी, निर्वाणं निरृतिः- निखिलकर्मक्षयजन्यं गमं सुखम्, यानि अपुनरावृत्तिया गम्यते अस्मिन्निति निर्वाण, तस्य मार्ग | वस्त्व न्तरं पूर्वतः सुम्थमपि कालान्तरेण विक्रियते किन्तु प्रवचनं न तथा कालत्रयेऽपि अधिकृतत्वादिति निगमयन्नाह - ' अवित ' अवितथं तथ्यम् । अथ च सत्यात अनुरूप जो चलता है, युक्तिका जो उल्लङ्घन नहीं करता है, अथवा न्यायमें जो होता है, अर्थात् विरोधोंका सथन करता है, उसका नाम नाक है. दूसरे शब्दों में जो जीवोंको संसारके दुःखोंसे छुडाकर उत्तम सुखवाले मोक्ष स्थान में पहुंचा देता है वह नैयायिक है जिस प्रकार निघर्षण - घिसने से, छेदन-छेदनसे, तान-तपानेसे एवं ताडनहथोडे आदि द्वारा कूटने से सुवर्णकी शुद्धि जानी जाती है, उसी प्रकारसे इस निर्ग्रथ प्रवचनकी शुद्धि सम्पूर्णरूप से कवायादि मलसे रहित होनेसे जानी जाती है - कषायादि मलसे बिलकुल रहित होना वही इसकी शुद्धता है । माया, मिथ्यात्व और निदान इन तीन शल्परूप पापका यह निर्ग्रन्थ प्रवचन कर्तन - छेदन - विनाश करता है, इसलिये यह निर्ग्रन्थ प्रवचन 'शल्यकर्तन' कहा गया है । अविचल सुखकी હાય છે, જે વિરાધાનું મથન કરે છે, તેનું નામ નૈયાયિક ખીજી રીતે કહીએ તે જે જીવને સંસારના દુખામાથી છોડાવીને ઉત્તમ સુખવાળા માક્ષ સ્થાનમાં પહોંચાડી छे, ते नैयायि छे नेवी रीते घसवाथी, छेहवाथी, તપાવવાથી અને હથેાડા અક્રિ વડે ટીપવાથી સુવણુની શુદ્ધતા જાણી શકાય છે, એ જ પ્રમાણે આ નિગ્રંથ પ્રવચનની શુદ્ધતા સ ́પૂર્ણુરૂપે કષાયાદિ મળથી રહિત થઈ જવાથી જાણી શકાય છે. આ નિગ્રંથ પ્રવચન માયા, મિથ્યાત્વ અને નિદાન, આ ત્રણુ શલ્યરૂપ પાપાનું છેદન ( કન ) કરે છે, તેથી તેને “ શયકન ” કહેવામાં આવેલ છે. અવિચલ સુખની પ્રાપ્તિરૂપ
SR No.009318
Book TitleBhagwati Sutra Part 08
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1965
Total Pages692
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size40 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy