SearchBrowseAboutContactDonate
Page Preview
Page 496
Loading...
Download File
Download File
Page Text
________________ ! भगवती मभयु०यणकरीहिं पन्नवणाहिं पन्नवेसाणा एव वयासी - तदा विषयप्रतिकूलाभिः विषयाणां शब्दादीनां प्रतिकूलाभिस्तत्परिभोगनिषेधकत्वेन प्रतिलोमाभिः, संयमभयद वे जनकरीभिः संयमाद् भयं भीतिम् उद्वेजनं च उद्विग्नत्वं कर्तुं शीलं यासां ताभिः प्रज्ञापनाभिः प्रज्ञापयन्तौ विशेषतः कथयन्तौ एवं वक्ष्यमाणप्रकारेण अवादिष्टाम्-कथितवन्तौ । ' एवं खलु जाया ! निग्गंथपावयणं सच्चं अणुत्तरं केवइयं जहा आवस्सए जात्र सव्वदुक्खाणमंतं करेति ' हे जात ! हे पुत्र ! निर्ग्रन्थप्रवचन सत्य - सन्तः प्राणिनः पदार्थाः मुनयो वा ते भ्यो हितम्, यद्वा सत्सु सुनिजीवादिपदार्थेषु यथाक्रमं मुक्तिमापकत्व-यथावस्थित चिन्तनाभ्यां साधु सत्यम् 'अनुत्तरं न उत्तरं प्रधानं यस्मात् तत् अनन्य लगाया गया है) ' ताहे विसय पडिकूलाहिं संजम भयुव्वेयणकराहिं पन्न वणाहिं पन्नवेमाणा एवं व्यासी' तब फिर उन्होंने शब्दादिक विषयों के प्रतिकूल परन्तु संयम से भय और उद्वेग उत्पन्न करानेवाले विशेष वचनों द्वारा इस प्रकार से समझाना प्रारंभ किया ' एव खलु जाया ! निग्गंथे पावणे सच्चे अणुत्तरे केले जहा आवस्सए, जाव सव्व दुक्खाणमंत करेंति ' हे पुत्र ! यह बात बिलकुल सत्य है, कि यह निर्ग्रन्थ प्रवचन £6 सदभ्यो हितम् अथवा सत्सु साधु-सत्यं " इस व्युत्पत्ति के अनुसार समस्त प्राणियोंका, अथवा सुनियोंका हितकारक होता है, अथवा मुनि एवं जीवादिक पदार्थों में यह यथाक्रम मुक्तिकी प्राप्सिसे और यथावस्थित चिन्तन से सत्य है-तीन लोक में इसके समान प्रधान और कोई वस्तु नहीं है, यह केवलज्ञानियों द्वारा कहा छे ) ता विसय पडिकूलाहि संजमभयुब्वेपण कराहि पन्नरणाहि पन्नवेमाणा एव वयासी " त्यारे ते शब्दादि विषयोनी विश्द्धनी मने सयभ પ્રત્યે ભય અને ઉદ્વેગ ઉત્પન્ન કરનારી વાણી દ્વારા તેને સમજાવવાના નીચે પ્રમાણે પ્રયત્ન કર્યાં-તેમણે તેમને આ પ્રમાણે કહ્યુ— "C ४७ " एवं खलु जाया निग्गंथे पावयणे सच्चे अणुत्तरे केत्रले जहा आवस्तार, जाव सत्रदुकखाणमंत' करेति " मेटा ! से वात તદ્ન સાચી જ છે કે આ નિગ્રંથ પ્રવચન सद्भ्यो हितम् अथवा सत्सु साधु = सत्य આ વ્યુત્પત્તિ અનુસાર સમસ્ત જીવેાનુ અથવા મુનિએનું હિત કરનાર છે અથવા મુનિએ અને જીવાહિક પદાર્થોને તે મુક્તિની પ્રાપ્તિ કરાવનાર છે ત્રણે લેાકમાં તેના સમાન ઉત્તમ વસ્તુ ખીજી કેાઈ પણ નથી, તે કેવળજ્ઞાનીએ દ્વારા કહેવામાં ८८ "
SR No.009318
Book TitleBhagwati Sutra Part 08
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1965
Total Pages692
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size40 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy