SearchBrowseAboutContactDonate
Page Preview
Page 423
Loading...
Download File
Download File
Page Text
________________ प्रमेयचन्द्रिका टीका श०९ ७०३३ सू०४ जमालिवक्तव्यनिरूपणम् ४०९ 'अड़े, दित्ते, जाव अपरिभूए' आढयः दीप्तः यावद् अपरिभूतः, तत्र अढयः समृद्धः, दीप्तः तेजस्वी दृप्तो दर्पवान् वा, यावत्-यावच्छन्देन विस्तीर्ण विपुलेत्यारभ्य ' वहुजनस्य ' इति पर्यन्तं संग्राह्यम् तथा च विस्तीर्णविपुलभवनशयनासनयानवाहनाकीर्णः, बहुधनवहुजातरूपरजतः आयोगप्रयोगसंप्रयुक्तः विच्छदितविपुलभक्तपानः बहुदासीदासगोमहिपगवेलकप्रभूतः बहुजनस्य अपरिभूतः । एषां पदानां वितरतो व्याख्या उपासकदशाङ्गस्य मन्कृतायामगारधर्मसंजीवनीव्याख्यायाम् आनन्दगाथापतिवर्णने विलोकनीयेति । 'उपिपासायवरगए' उपरिप्रासावरगतः 'फुडमाणेहि मुइंगमस्थएहिं वत्तीसइ बद्धेहिं नाडएहिं गाणाविहवरतरूणीसंपउत्तेहि ' स्फुटद्भिः अतिरभसा स्फाल. यह ' अड्डे, दित्ते जाव अपरिभूए' आय था-समृद्ध था, दीप्त-तेजस्वी अथवा दृप्त-दर्पशाली था, स्वधर्माभिमानी था, यावत् अपरिभृत था, यहां यावत् शब्दसे "विस्तीण विपुल ” यहांसे लेकर 'बहुसुजनस्य" यहां तकका पाठ गृहीत हुआ है । तथा-'विस्तीर्णविपुलभवनशयनासन'यानवाहनाकीर्णः बहुधनबहुजातरूपरजतः, आयोगप्रयोगसंप्रयुक्तः 'विच्छदितविपुलभक्तपानः, बहुदासीदासगोमहिषगवेलकप्रभूता, बहुजनस्य अपरिभूतः" इस पाठके पदों की विस्तृत व्याख्या उपासकदशानके ऊपर मेरे द्वारा लिखी गई अगारसंजीवनी व्याख्याने जो कि आनन्द गाथापतिके वर्णनमें आई है, देख लेना चाहिये । 'उपि पासायवरगए' यह क्षत्रियकुमार जमालि अपने प्रासादमेंही रहता थावहीं भवनके ऊपर उसने एक नाट्यशाला बना रखी "नमा rile नमन। क्षत्रियभा२ २खेतो तो " अड्ढे, दित्ते जाव अपरिभए " माढय (समृद्ध) ता, हीस (ते ) तो Aथा (દર્પશાળી) હતો. અને કોઈ તેને પરાજિત કરવાને સમર્થ ન હતું. અહીં " जाव ( यावत् )" ५६ २९ " विस्तीगविपुल " थी ने “ बहूजनस्य " सुधाना सूत्रपा अध्य ४२पामा मा०३. छ. तथा " विस्तीर्णविपुलभवनशयनासनयानवाहनाकीर्णः बहुधनबहुजातरूपरजतः, आयोगप्रयोगसंप्रयुक्तः, विच्छर्दितविपुलभक्तपानः, बहुदासीदासगोमहिषगवेलकप्रभून बहुजनस्य 'अपरिभूतः " मा सूत्रपा४। मावतां योनी ०५-या सभा माटे पास દશાંગની મારા દ્વારા લખાયેલ અગાસંજીવની વ્યાખ્યા કે જે આજ थापतिना पनमा मावाम मावेश छ, ते पांया सेवी. “उर्षि पासायवरगए " या. ते क्षत्रियभार १मा तना भडमा २३ हता-त ભાગ્યે જ મહેલમાંથી બહાર નીકળતા. પિતાના ભવનની ઉપર તેણે એક નાટય
SR No.009318
Book TitleBhagwati Sutra Part 08
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1965
Total Pages692
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size40 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy