SearchBrowseAboutContactDonate
Page Preview
Page 422
Loading...
Download File
Download File
Page Text
________________ ४०४ __ भगवतीसूत्र _____टीका-पूर्वम् ऋषभदृत्तचरितं कथितम् । य एतादृशो भगवद्वचने श्रद्धावान् न भवति स निह्नवतां प्रप्नोति इति प्रसङ्गात जमालिनियवक्तव्यतामाह' तस्स णं' इत्यादि । 'तस्स णं माहणकुंडग्गामस्स नयरस्स पच्च त्यिमेणं, एत्थ णं खत्तियकुण्डग्गामे नाम नयरे होत्था वण्णओ' तस्य खलु पूक्तिस्य ब्राह्मणकुण्डग्रामस्य नगरस्य पश्चिमे पश्चिमदिग्भागे अत्र खलु क्षत्रियकुण्डग्राम नाम नगरमासीद, वर्णकः, अस्य वर्णनम् औपपाति कोक्तचम्पानगरीवर्णनवदेव बोध्यम् , ' तत्थ णं खत्तियकुण्डग्गामे नयरे जमाली नाम खत्तियकुमारे परिवसह ' तत्र खलु क्षत्रियकुण्डग्रामेनगरे जमालिनीम क्षत्रियकुमारः परिवसति, जमालि वक्तव्यता'तस्स f माहणकुंडगामाप्त ' इत्यादि । टीकार्थ--पहिले ऋषभदत्तका चरित्र कहकर सूत्रकारने इस सूत्र द्वारा यह कहा है, कि जो भगवान के वचनमें ऐसी श्रद्धावाला नहीं होता है-वह निहवताको प्राप्त कर लेता है, इसी प्रसङ्गको लेकर उन्होंने यहां जमालि निहवकी वक्तव्यता प्रकटकी है-'तस्स णं माहणकुंडगगामस्स नयरस्स पच्चस्थिमेण एस्थ णं खत्तियकुंडग्गामे नामं नयरे होत्था वपणओ' उस पूर्वोक्त ब्राह्मण कुण्डग्राम नगरके पश्चिमदिग्भा गमें क्षत्रियकुण्डग्रामका नगर था औपपातिक सूत्र में जैसा वर्णन चम्पा. नगरीका किया गया है-वैसाही वर्णन इस नगरका जानना चाहिये। 'तत्थ णं खत्तियकुंडग्गामे नयरे जमालि नोम खत्तियकुमारे पडिवसई' उस क्षत्रिय कुण्डग्राम नगरमें जमाली नामका क्षत्रियकुमार रहता था. मालि तव्यता" तस्स णं माहणकुंडगामस्स" त्याह ટીકાઈ–નિગ્રંથ પ્રવચનમાં શ્રદ્ધા રાખીને નિર્વાણ પામનાર ઋષભદત્તની વાત કરીને હવે સૂત્રકાર આ સૂત્ર દ્વારા એ વાત પ્રકટ કરે છે કે જે માણસ ભગવાનનાં વચનામાં એવી શ્રદ્ધા રાખતું નથી, તે નિવતા પ્રાપ્ત કરે છે. તે વાતનું પ્રતિપાદન કરવા માટે અહીં જમાલિ નિદ્વાવની વક્તવ્યતા આપ Hi मावेस छ-" तस्स णं महिणकुडग्गामस्स नयरस्स पच्चत्थिमेणं ए त्थ गं खत्तियकुडगामे नामं नयरे होत्था वण्णओ" पूरित ब्राह्मणाम नामना નગરની પશ્ચિમ દિશામાં ક્ષત્રિયકુંડગ્રામ નામનું નગર હતું. તેનું વર્ણન ઓપपाति: सूत्रमा ' पक्षी या नगरीन वन प्रभारी संभा. “ तत्थ णं खत्तियकुंडग्गामे नयरे जमालि नाम खत्तियकुमारे पडिवसह" ते क्षत्रिय
SR No.009318
Book TitleBhagwati Sutra Part 08
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1965
Total Pages692
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size40 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy