SearchBrowseAboutContactDonate
Page Preview
Page 424
Loading...
Download File
Download File
Page Text
________________ भगवती सूत्रे ४०६ : नाद विलद्भिरिव मृदङ्गमस्तके: मृदङ्गानां मार्दानां मस्तकानोव मस्तकानि उपरिभागा स्तै' वाद्यमाने रित्यर्थः द्वात्रिंशता अभिनेतव्यपकारे पात्रे व बद्धानि द्वात्रिंशद्धानि तैः नाटकः नानाविधव तरुणी संपवर्तित अनेकविध श्रेष्ठ युवतिभिः सम्पादितैः 'उवनच्चिनमाणे उवनच्चिज्जमाणे ' उपनृत्यमानः उपनृत्यमानः, तमुपाश्रित्य नर्तनान् 'उवगिज्नमाणे उवगिज्जमाणे ' उपगीयमानः उपगीयमानः, तद्गुणगानात् ' उबलालिज्जमाणे उवालिज्जमाणे ' उप लाल्यमानः उपलालयमानः ईप्सितार्थसम्पादनात् परमरनेहाच्च ' पाउसवासा. रत्त सरद हेमंत सिसिरवसतगिम्हपज्जेते छप्पिउऊ' मा श्रावणादिः सएव वर्षात्रः, शरत् अश्वयुजादिः, हेमन्तो मार्गशीर्षादिः शिशिरो मायादिः, बसन्तः चैत्रादिः ग्रीष्मो ज्येष्ठादिः, ततथ म चासौ वर्षातचथ, शरच्च, हेमन्त शिशिरश्व वसन्तथेति माडू वर्षाशरद्धेमन्त शिशिरवसन्तास्ते च ते ग्रीष्मपर्यन्तश्चिति कर्मधाये कृतेऽतस्तान् पेऋतून् 'जहानिभवेगं माणमाणे माणमाणे कालं कालेथी. उनमें ३२ प्रकार के नाटक हुआ करते थे, अर्थात् ३२ प्रकार के अभिनय करने योग्य विषय या तो उसमें नाटकके रूपमें दिखाये जाते थे, या ३२ पात्र उस नाटयशाला में काम करते थे, इसलिये३२ प्रकार के नाटक इस रूपसे यहां कहा गया है। इन नाटकों में मृदंग बडे जोर २ से बजा करते थे. इन नाटकों के करनेवाली लुन्दर २ अनेक प्रकारकी श्रेष्ठ तरुण युवतियां थीं। इनको लक्ष्य करके नकलोग नाचते थे, और इनके (जमालीके) गुणगान करते थे, 'पाउसवासारत०' प्रावृट् - सावन आदिरूप वर्षाकाल, कुवार आदिरूप शरत्काल, मार्ग. शीर्ष आदिरूप हेमन्तकाल, माघादिरूप शिशिरकाल, चैत्रादिरूप वसन्तकाल और ज्येष्ठादिरूप ग्रीष्मकाल इन ६ कालरूप ६ ऋतुओंके यह सब प्रकार से यथाविभव सुख भोगा करता था। किसी भी पदार्थका શાળા બનાવી હતી તેમાં ૩૨ પ્રકરના નાટક ભજવાતા હતાં. એટલે કે ૩૨ પ્રકારના અભિનય કરવા ચાગ્ય વિષય કાં તે તેમાં નાટક રૂપે દેખડવામાં આવતા હતા અથવા તે ૩૨ પાત્ર તે નાટકશળામાં કામ કરતાં હતા. તે કારણે જ અહીં “ ખત્રીમ પ્રકારનાં નાટકો ” આ પ્રમાણે કહેવામાં આવ્યું છે. તે નાટકામાં ઘણાં જ જોરથી મૃગા વાગ્યા કરતાં હતાં, અને અનેક સુર્ તરુણીએ તે નાટક ભજવતી હતી. તેની સામે નકા નૃત્ય કરતા હતા અને ગાયકે તેના ગુણુગાન ગાયા કરતા હતાં. “ पाउसवासारत० ( श्रावण आदि वर्षाअण ) शरदऋतु, डेमन्तऋतु, शिशिर, वसन्त भने श्रीम, આ છએ ઋતુએના સધળા પ્રકારના સુખના તે પેાતાના વૈભવ પ્રમાણે અનુ " प्रवुद
SR No.009318
Book TitleBhagwati Sutra Part 08
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1965
Total Pages692
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size40 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy