SearchBrowseAboutContactDonate
Page Preview
Page 421
Loading...
Download File
Download File
Page Text
________________ प्रमेयचन्द्रिकाटीका श०९उ०३३१०४ जमालिवक्तव्यनिरूपण वहिः बहुशालक चैत्यम् ययापतिरूपम् अश्यहं यावत् विहरति, ततः खलु एते वइनः उमाः भोगाः यावन् अपये के चन्दन वर्तयितु यावत् निगच्छन्ति । ततः खलु सः जमालिः क्षत्रियकुपारः कञ्चुरिपुरुषस्य अन्ति के एतमर्थ श्रुत्वा निशम्य हृष्टतुष्टः कौटुम्बिकपुरवान् शब्दयति, शब्दयित्वा एवमवादीत्-क्षिप्रमेव भो देवा. नुप्रियाः ! चातुर्वण्टम् अश्वस्थं युक्तमेव उपस्थापयत, उपस्थाप्य मम एतामा.प्तिम् प्रत्यर्पयत । ततः खलु ते कौटुम्धिकपुरुषाः जमालिना क्षत्रियकुमारेण एवमुक्ताः सन्तो यावत् प्रत्यर्पयन्ति । ततः खलु जमालिः क्षत्रियकुमारो यत्रै मन्जन ट्रहं तत्रै उपागच्छति, उपागम्य स्नातः कृतवलिकर्मा यथा औपपातिके पर्पद् वर्ण कस्तथा भणितव्यः यावत् चन्दनक्लिनगात्र शरीरः सर्वालङ्कार विभूपितो मज्जनगृहात् प तेनिष्कामति, प्रतिनिष्क्रम्य यत्रैव वाह्या उपस्थानशाला, यत्र चातुघण्योऽशाथस्ताव उगछति, उपागम्य चातुर्घग्टम् अश्वस्थम् आरोहति आरुह्य सकोरण्टमाल्यदास्ना छत्रेण त्रियमाणेन महाभटचटकरपहर वृन्दपरिक्षिप्तः क्षत्रियकुण्डग्रामस्य नगरस्य मध्यमध्येन निगच्छति, निर्गम्य यत्रैव ब्राह्मणकुण्डग्राम नगरं यत्रैव बहुशाल चैत्य, तत्रोपागच्छति, उपागत्य तुरगं निगृह्णाति, निपृय रथं स्थापयति, स्थापयित्वा स्थात् प्रत्यवरोहति, प्रत्यवरुह्य पुष्पताम्बूलायुधादिकम् उपानहौच विसृजति, विसृज्य एकशाटिकम् उत्तरासङ्गं करोति, कुत्वा अञ्जलिमुकुलितहस्तो यत्रैव श्रमणो भगवान् महावीरस्तत्रैव उपागच्छति, उपागम्य श्रमणं भगवन्तं महावीरं त्रिकृत्वः आदक्षिणप्रदक्षिणं करोति, कृत्वा यावत् त्रिविधया पर्युपासनया पर्युपास्ते । ततः खलु श्रमणो भगवान् महावीरो जमालेः क्षत्रियकुमारस्य तस्यां च महातिमहत्याम् ऋषियावत् धर्मकथा यावत् पर्पत प्रतिगता । ततः खलु स जमालिः क्षत्रियकुमार. श्रमणस्य भगवतो महावीरस्य अन्ति के धर्म श्रुत्वा निशम्य हृष्टो यावत् उत्थया उत्तिष्ठति, उत्थया उत्थाय श्रमणं भगवन्तं महावीरं त्रिःकृत्वो यावत् नमस्यित्वा एवमवादी-श्रद्दधामि खलु भदन्त ! निग्रंथं प्रवचनम् , प्रत्येमि खलु भदन्त ! निग्रन्थं प्रवचनम् , रोचयामि खलु भदन्त ! निर्गन्धं प्रवचनम् , अभ्युत्तिष्ठामि खलु भदन्त ! निर्ग्रन्थ मवचनम् , एवमेतत् भदन्त ! तथैव भदन्त ! अवितथमेतत् भदन्त ! असंदिग्धमेतत् भदन्त । यावत् तत् यूयं वदथ, यत् नवरं देवानुप्रिया ! मातापित्तरौ आपृच्छामि, ततः खल्लु अहं देवानुप्रियाणाम् अन्ति के मुण्डो भूत्वा अगारात् अनगारितां मवजामि, यथासुखं देवानुपिय ! मा प्रतिबन्धं कुरु ।।सू० ४॥
SR No.009318
Book TitleBhagwati Sutra Part 08
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1965
Total Pages692
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size40 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy