SearchBrowseAboutContactDonate
Page Preview
Page 407
Loading...
Download File
Download File
Page Text
________________ प्रमैयचन्द्रिका टीका श.९उ.३३सू०३ देवानन्दानिर्वाणवर्णनम् - ... ३८९ टीका-अथ ऋषभदत्तस्य देवानन्दायाश्च प्रत्रज्या स्वीकारपूर्वकं निर्दाणवक्तव्यतामाह-'तएणं' इत्यादि, 'तएणं समणे मग महावीरे उमभदत्तसम माणस्स देवाणदाए माहणीए तीसेय मतिमहालयाए इसिपरिसाए जाव परिसा पडिगया ' ततःखलु श्रमणो भगवान महावीरः ऋषभदत्ताय ब्राह्मणाय देवगनन्दाय ब्राह्मण्ये तस्यां च महातिमहत्यां महति चासौं अति महतीच महातिमहती तरयाम् ऋपन्ति-पश्यन्तीति अपयो ज्ञानिनस्तद्रपा पर्षत् ऋपिपत्र तस्याम् ऋषिपर्षदि यावत्-यानरकरणात् मुनिपनि यतिवर्षदि, यतयो धर्मक्रियामु देवानन्दा निर्वाण वक्तव्यता'तएणं समणे भगवं महावीरे' इत्यादि। टीकार्थ-इस सूत्र द्वारा सूत्रकारने ऋषभदत्त और देगनवासी प्रवज्या स्वीकार करने पूर्वक निर्वाण वक्तव्यता कही है-इसमें उन्होंने कहा है कि-'तएणं समणे भावं महावीरे उसलदत्तस्स माहणस्त देवाणंदाए माहणीए तीसे यमतिमहालयाए हरितपरिसाए जाव परिसा पडिगयो ''इसके बाद अमण भगवान महावीरने ऋषभदत्त ब्राह्मणके लिये, और देवानन्दा ब्राह्मणीके लिये उस बड़ी भारी परिषदामें यावत् धर्मका उपदेश दिया यहां यावत् पदसे "मुनिपर्षदि, साधु पर्षदि, अनेकशतवृन्दपरिवारायाम् " इन पदोंका ग्रहण हुआ है । “ ऋषन्तिपश्यन्ति इति ऋषयः" इस व्युत्पत्तिके अनुसार जो आत्मतत्त्वका निरीक्षण करते हैं, ऐसे ज्ञानीजनका नाम ऋषि है । इन ऋषियोंकी सभाका नाम ऋषि परिषदा है। धर्म क्रियाओं में जो प्रयत्नशील रहते हैं उनका नाम संयतिहै । मुनि परिषदा और संयतपरिषदा अल्प समुदायवाली वाना निzितव्यता"तएणं समणे भगव महावीरे" त्या:| ટીકાઈ–ષભદત્ત બ્રાહ્મણ અને દેવાનંદ બ્રાહ્મણએ દીક્ષા લઈને કેવી રીતે • નિર્વાણની પ્રાપ્તિ કરી, તે વાતનું સૂત્રકારે આ સૂત્રમાં પ્રતિપાદન કર્યું છે...! “तएणं समणे भगव महावीरे उसमदत्तास माहणस्स देवाणदाए गाहणीए तोसे य महतिमहालयाए इलिपरिसाए जाव परिसा पडिगया " त्या भए ભગવાન મહાવીરે ઋષભદત્ત બ્રાહ્મણને તથા દેવાનંદા બ્રાહ્મણીને તે ઘણી विश ऋषिपरिषदामा ( यावत् ) मन पस समज व्या. मही' 'यावत' ५४ द्वारा " मुनिपर्प दि, यतिपर्षदि, अनेकशतवृन्दपरिदारायाम्" या सूत्रपाइने अडएर ४२i माया छे “ ऋषन्ति-पश्यन्ति इति ऋषयः ॥ વ્યુત્પત્તિ અનુસાર રમાત્મતત્વનું નિરીક્ષણ કરનારા જ્ઞાનીજને કષિ કહે છે. ધર્મક્રિયાઓમાં પ્રયત્નશીલ રહેનારને યતિ કહે છે. મુનિ પરિષદા અને ધતિ.
SR No.009318
Book TitleBhagwati Sutra Part 08
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1965
Total Pages692
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size40 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy