SearchBrowseAboutContactDonate
Page Preview
Page 406
Loading...
Download File
Download File
Page Text
________________ ३८८ भगवती सूत्रे संजम | तणं सा देवानंदा अज्जा अज्जचंदणाए अज्जाए अंतियं सामाइयमाइयाई एक्कारसअंगाई अहिज्जइ, सेसं तं व जाव सव्वदुक्खपहीणा ॥ सू० ३ ॥ छाया -- ततः खलु श्रमणो भगवान् महावीरः ऋप दत्ताय ब्राह्मणाय देवानन्द ब्रह्म तस्यां च महातिमहत्याम् ऋषिपर्षदि यावत् पत् प्रतिगता, ततः खलु दत्तो ब्राह्मगः श्रमणस्य भगवतो महावोरस्य अन्तिके धर्मे श्रुत्वा निशम्य दृष्टतुष्टः उत्यया उत्तिष्ठते, उत्थया उत्थाय भ्रमणं भगवन्तं महाबीरं त्रित्वो यावत् नमस्त्विा एवमवादीत् एवमेतत् भदन्त ! तदेतत् भदन्त ! यथा स्कन्दको यावत् स यथैतत् यूयं वदथ इति कृत्वा उत्तरपौरस्त्यं दिग्भागम् अपक्राम्यति अपक्रम्य स्वयमेव आभरणमाल्यालङ्कारम् अत्रमुञ्चति, अत्रमुच्य स्वयमेव पञ्चसुष्टिकं लोचं करोति, कृत्वा यत्रैव श्रमणो भगवान महावीरस्तत्रैव उपागच्छति, उपागत्य श्रमण भगवन्तं महावीरं त्रिःकृतः आदक्षिणप्रदक्षिणम् यावत् नमस्थित्वा एवमवादीत् - अदीप्तः खलु भदन्त ! लोकः, प्रदीप्तः खल भदन्त ! लोकः आदीतप्रदीप्तः खलु भदन्त ! लोको जरया मरणेन च, एवम् एतेन क्रमेण यथास्कन्द कस्तथैव मत्रजितः यावत् सामायिकादीनि एकादश अङ्गानि अधीते यावत् बहुभि: चतुर्थपण्ठाष्टमदशम या विचित्रैस्तपो कर्मभिरात्मानं भावयन् बहूनि वर्षाणि श्रामण्यपर्यायं पालयति, पालयित्वा मासिक्या संलेखनया आत्मानं जूपयति जूपयित्वा पष्टिं भक्तानि अनशनेन छिनति, छिवा यस्यार्थाय क्रियते नग्नभावो यावत् तमर्थमाराधयति, आराध्य यावत् सर्व दुःख प्रहीणः । ततः खलु सा देवानन्दा ब्राह्मणी श्रमणस्य भगवतो महावीरस्य अन्तिके धर्मं श्रुत्वा निशम्य हृष्टदुष्टा श्रमणं भगवन्तं महावीरं त्रिकृत्वः आदक्षिणप्रदक्षिणं यावत् नमस्त्विा पचमवादीत् - एवमेतत् भदन्त । तथैतत् भदन्त ! एवं यथा ऋषभदत्तस्तथैव यावत् धर्ममाख्याति, ततः खलु श्रमणो भगवान् महावीरो देवानन्दां ब्राह्मणी स्वयमेव प्रवाजयति, मम्राज्य स्वयमेव आर्य चन्दनायै आर्या शिष्यात्वेन ददाति । ततःखलु सा आर्यचन्दना आर्या देवानन्दां ब्राह्मणी स्वयमेव ब्राजयति, स्वयमेव मुण्डयति, स्वयमेव शिक्षयति, एवं यथैव ऋषभदत्तस्तथैव आर्यचन्दनाया आर्यायाः इमम् एतद्रूपं धार्मिकम् उपदेश सर्व संप्रतिपद्यते, तदाज्ञया तथागच्छति यावत् संयमेन संयच्छति । ततः • खलु सा देवानन्दा आर्या आर्यचन्दनाया आर्यायाः अन्तिके सामायिकादीनि एकादश अङ्गानि अधीते, शेषं तदेव यावत् सर्वदुःखमहीणा ॥ ३ ॥
SR No.009318
Book TitleBhagwati Sutra Part 08
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1965
Total Pages692
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size40 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy