SearchBrowseAboutContactDonate
Page Preview
Page 408
Loading...
Download File
Download File
Page Text
________________ भगवती सूत्रे १ " traमाना स्तेषां वदि अनेकशतवृन्दपरिवारायाम् - अनेकानि शतानि तेषां वृन्दानि= समूहाः तएव सपरिवारतया यस्याः सा तथा तस्याम् अनेकशतवृन्दपरिवारायाम् अनेकशतममानवृन्दपरिवारयुक्कायाम् ऋषि मभृति परिषदि धर्मोपदेशं दत्तवान् । ततो धर्मोपदेशं श्रुत्वा पत् प्रतिगता । तणं से उसम दत्ते माहणे समणस्स भगवओ महावीरस्स अंतियं धम्मं सोच्चा निसम्म उड़ाए उट्ठेह, उट्ठाए उट्ठित्ता समणं भगवं महावीरं तिक्खुतो जान नमसित्ता एवं वासी ' - ततः खलु ऋषभदत्तो ब्रहाणः श्रमणस्य भगवतो महावीरस्त अन्तिके धर्मं श्रुत्वा निशम्य हृदयेऽवधार्य हृष्टतुष्टः उत्थाया उत्थानेन उत्तिष्ठति, उन्थया उत्थाय भ्रमणं भगवन्तं महावीरं त्रिःकृत्वो यावत् आदक्षिण - प्रदक्षिणं करोति, नहीं थी किन्तु सैकड़ों मुनि परिवारों और संगत परिवारों के समुदाय से युक्त थी, प्रभुद्वारा प्रदत्त धमेपिदेशको सुनकर परिषदा विसर्जित हो गई । इसके बाद " उस भदत्तपणे ममगस्म भगवओ महावीरस्स अतियं धम्मं सोच्चा निसम्म हडतुडे हाए उट्ठेह ' उठाए उडित्ता - समण भगवं महावीरं ततो जान नर्मसित्ता एवं व्यासी ' ऋषभदत्त ब्राह्मणने श्रमण भगवान् महावीर प्रभुके सुग्वसे जो धर्मोपदेश सुना था, उसका हृदयसे अच्छी तरहसे विचार किया, उस विचारमें उसे आत्मशांति मिली, अतः वह बहुत ही अधिक खुश हुआ और आनंदित चित्त हो कर वह अपने आप उठा और उठ कर भ्रमण भगवान् महावीरके समीप पहुंचा- वहां उसने उनको तीन बार प्रदપિરષદા સાવ નાના સમુદાયવાળી ન હતી, પરંતુ તે પરિષદા સેંકડા મુનિપરિવારથી અને તિપરિવારોના સમુદાયથી યુક્ત હતી. એત્રી વિશાળ પિરષદામાં પ્રભુએ દેશના આપી દેશના સાંભળીને પરિષદા વિસર્જિત થઈ. ત્યાર આદ उसभदत्तमाहणे समणस्स भगवओ महावीरस्स अतियं धम्मं खोच्चा निसम्म हट्ट तुट्टे उट्ठाए उट्ठेइ, उट्ठाए उट्ठित्ता समणं भगवं महावीर तिक्खुत्तो जाव नमसित्ता एवं वयासी " ऋषलहन्त ह्मणे श्रमण भगवान महावीरना भुजेशी જે ઉપદેશ શ્રત્રણુ કર્યો હતેા, તેના ઉપર હૃદયમાં સારી રીતે વિચાર કર્યાં, આ પ્રમાણે વિચાર કરતાં તેના આત્માને ખૂમ શાન્તિ મળી, તેના ચિત્તમાં આનદ અને સતેષ વ્યાપી ગયા. તે ઘણાં જ ઉલ્લાસપૂર્વક પોતાની જાતે જ ઊભા થયા અને ઊભા થઈને શ્રમણ ભગવાન મહાવીર પાસે પહોંચી ગયા. ત્યાં જઈને તેણે ત્રણ વાર આદક્ષિણા પ્રદક્ષિણાપૂર્વક ( અંજલિખદ્ધ હાથીની જમણા કાનથી જમણા કાન પર્યંત આવના કરીને ) ભગવાનને વદણા "L ·
SR No.009318
Book TitleBhagwati Sutra Part 08
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1965
Total Pages692
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size40 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy