SearchBrowseAboutContactDonate
Page Preview
Page 383
Loading...
Download File
Download File
Page Text
________________ ३६५ " " प्रचन्द्रिका टी० २०९ उ० ३३ सू०१ ऋषभदत्तनिर्वाणवर्णनम् नन्दा ब्राह्मणी आसीत् तत्रैवोपागच्छति, ' उवागच्छित्ता' देवानंदं मारणि एवं वयासी ' उपागत्य देवानन्दां ब्राह्मणीम् एवं वक्ष्यमाणप्रकारेण अवादीत् = एवं खलु देवाणुपए ! समणे भगवं महावीरे आदिगरे जाव सव्वन्नू सबदरिसी आगासगएणं चकेण जाव समुहेणं विहरमाणे जाव बहुसालए चेइए अहापडिख्वं जाव विहरह ' एवं खल हे देवानुप्रिये ! श्रमणो भगवान् महावीरः आदिकरः- चातुर्विधतीर्थकारको यावत् सर्वज्ञः सर्वदर्शी आकाशगतेन - गगनस्थितेन चक्रेण यावत् सुखसुखेन सुखपूर्वकं विहरन् यावत् बहुशालके चैत्येउद्याने यथामतिरूपं साधुयोग्यमवग्रहम् आज्ञां यावत् गृहीत्वा विहरति - तिष्ठति, तं महाफलं खल्ल देवाणुप्पिए ! जाव तहारूवाणं अरिहंताणं भगवंताणं नाम गोवा' हे देवाणुप्रिये ! तत् महाफलं खलु यावत् तथारूपाणाम आनन्द से पुलकित हृदयवाला होता हुआ वह जहां देवानन्दा ब्राह्मणी थी वहां पर आया, ' उवागच्छित्ता देवानंद साहणीं एवं वयासी ' वहाँ आकरके उसने देवानन्दा ब्राह्मणी से इस प्रकार कहा - ' एवं खलु देवाणुप्पिए । समणे भगवं महावीरे आदिगरे जाव सव्वन्नू सव्वदरिसी, आगासगएणं चक्केण जाव सुहं सुहेणं विहरमाणे जाव बहुसालए चेहए अहापडिवं जाव विहरह' हे देवानुप्रिये चतुर्विध तीर्थके कर्ता, यावत् सर्वज्ञ, सर्वदर्शी श्रमण भगवान् महावीर आकाशगत छनवाले यावत्-सुखपूर्वक विहार करते हुए बहुशालक चैत्य-उद्यान में यथारूपसाधुयोग्य - अवग्रह - आज्ञाको ग्रहण कर विराजमान हैं 'तं महाफलं खलु देवापिए ! जाव तहारुवाणं अरिहंताणं भगवंताणं नाम गोयस विसवणयाए ' तो हे देवानुप्रिये । यावत् तथारूप अरिहंत भगથઇને તે, તેની ભાર્યાં દેવાનંદા જ્યાં હતી ત્યાં આવ્યે. " उवागच्छित्ता देवा 'द' भाहणीं एवं वयासी" त्यां भावाने तेथे पोतानी लाय हेवान हाने या प्रमाणे उद्धु: - “ एवं खलु देवाणुनिए ! समणं भगवं महावीरे आदिगरे जाब सव्वन्नू सन्दरिसी, आगासगएणं चकेणं जाव सुह सुहेणं विहरमाणे जाव बहुसालए चेइए अहापडिवं जात्र विहरइ " डे हेवानुप्रिये । यतुर्विध तीर्थना स्थापक, सर्वज्ञ, सर्वर्शी, मने माअशगत छत्रवाणा श्रम भगवान भड्डा-વીર સુખપૂર્વક વિહાર કરતાં કરતાં યથારૂપ અવગ્રહ ગ્રહણ કરીને ( સાધુને ) योग्य भाज्ञा सईने ) महुशासा यैत्य- उद्यानां पधार्या छे. "त महाफलं खलु देवा ! जा तारुवाणं अरिहंताणं भगवता नामगोयस्ल. वि सघणयाए હું દેવાનુપ્રિયે ! આવા અરિહંત ભગવાનેાના નામોત્રના શ્રવણુથી પણ મહા "
SR No.009318
Book TitleBhagwati Sutra Part 08
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1965
Total Pages692
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size40 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy