SearchBrowseAboutContactDonate
Page Preview
Page 384
Loading...
Download File
Download File
Page Text
________________ भगवतीस्त्रे अर्हतां भगवतां नामगोत्रस्यापि श्रवणतया यदा भवति तदा 'किमङ्गपुण अमिगमणवंदणनमंसणपडिपुच्छणपज्जुवासणयाए ? ' किमुत वक्तव्यं पुनर्भगवता. मभिगमनबन्दननमस्करणपतिपच्छनपर्युपासनतया ? अङ्ग इति कोमलामन्त्रणे संबोधने वर्तते स्थाच भगवनां नामगोत्रश्रयणेनापि यदा महाफलं भवति तदा अभिगमनबन्दननमस्करणप्रतिपच्छनपर्युपासनया महाफलमाप्तः का कथेति भावः । एवमेव ' एगस्स वि आरियस्स धम्मियस्स सुवयणस्स सवणयाए, किमंग पुण विउलस्स अट्ठस्स गहणयाए ?' एकस्यापि आर्यस्य धार्मिकस्य सुवचनस्य भगवतामहतां प्रवचनस्य शब्दमात्रस्य यदा श्रवणतयाऽपि महाफलं भवति हे अङ्ग ! हे प्रिये ! किमुत वक्तव्यं पुनः विपुलस्य महत्वशालिनोऽर्थस्य मोक्षपापकसम्यग्दशनज्ञानचारित्रलक्षणस्य ग्रहणतया ? ' तथा च-शब्दरूपस्यापि भगवत्प्रवचनस्य श्रवणेनापि यदा महाफलमुत्पद्यते तदा अत्यन्तमहत्त्वपरिपूर्णस्य अर्थस्य-सम्यग्दर्शनादिरूपस्य ग्रहणेन महाफलमाप्ते का कथेति भावः । 'तं गच्छामो ण देवाणुप्पिए । समणं भगवं महावीर वंदामो नमंधन्तोंके नामगोत्रके भी श्रवणसे जब महाफल प्राप्त होता है-तत्र 'कि मंग पुण अभिगमण, वंदण, ननसण, पडिपुच्छणपज्जुवासणयाए' उन भगवान के सामने जानेले, उनको बन्दना करनेसे, उन्हें नमस्कार करनेसे, उनले प्रश्न पूछनेले जो महाफल प्रास होगा, उसके विषय में नो शहनाही क्या है ? " अङ्ग" यह पद यहां कोमलामंत्रण में प्रयुक्त हुआ है ' एगस्ल वि आरियस्ल धम्मियस्स सुबयणस्स सवणयाए, किमंग ! पुण विउलस्ल अस्स गहणयाए 'हे प्रिये! शब्दरूप भी अगत्प्रवचनके श्रवणसे भी जब महाऊल उत्पन्न होता है, तब अत्यन्त महत्व परिपूर्ण लम्बग्दर्शनादि रूप अर्थ के ग्रहणसे महाफल प्राप्ति की सानी प्राप्ति थाय छ, “किमंग ! 'पुण अभिगमण, वदण, नमसण, पडिपुच्छण पज्जुवासणयाए" तो पछी तमना पासे पाथी, तभन !! ४२पाथी तभने નમસ્કાર કરવાથી, તેમને પ્રશ્ન પૂછવાથી અને તેમની પર્યું પાસના કરવાથી पास थतांनी त वात २ ४२वी ! (" अङ्ग" मा ५६ महीम समाधन ३पे १५युं छे.) " एगस्स वि आरियस धम्भियस्स सुवणयस्वं सवणयाए, किमंग! पुण विउलस्स अट्टस्स गणयाए " प्रिये ! मगपत्रચનનો એક શબ્દ પણ સાંભળવાથી મહાફળની પ્રાપ્તિ થાય છે, તે અત્યન્ત મહત્વ પરિપૂર્ણ સમ્યગૂ દર્શનાદિ રૂપ અર્થને ગ્રહણ કરવાથી પ્રાપ્ત થતા મહાફળની તે વાત જ શી કરવી !
SR No.009318
Book TitleBhagwati Sutra Part 08
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1965
Total Pages692
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size40 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy