SearchBrowseAboutContactDonate
Page Preview
Page 382
Loading...
Download File
Download File
Page Text
________________ भगवतीमत्र श्रमणोपासिका अभिगतजीवाजीवा प्राप्तजीवाजीवतत्त्वविवेका, उपलब्धपुण्यपापा यावत् ओत्मानं भावयन्ती विहरति, ' तेणं कालेणं तेणं समएणं सामी समोसढे, परिसा जाव पज्जुवासइ । तस्मिन् काले तस्मिन् समये स्वामी महावीरमभुः समवसृतः, पर्षत् यावत् महावीरस्वामिनं शुश्रूषमाणा नमस्यन्ती अभिमुखं विनयेन प्राञ्जलिपुटा पर्युपास्ते, 'तएणं से उसमदत्ते माहणे इमीसे कहाए. लढे समाणे हट्ट जाव हियए जेणेव देवाणंदा माहणी तेणेव उवागच्छइ ' ततः खलु स प्रपभदत्तो नाम ब्राह्मणः अया भगवत्समवसरणरूपायाः कथायाः लब्धार्थः ज्ञात. भगवत्समागमनतान्तः सन् हृष्टो यावत् हर्षवशविसहृदयो. यत्रैव देवा. लावण्यसे युक्त थी. श्रमणजनकी उपासिका थी जीव और अजीब तत्वका इसे अच्छा विवेक प्राप्त था। पुण्य और पापके स्वरूपको यह बहुत अच्छी तरहसे जानती थी, यावतू श्रावकवतसे आत्माको भावित करती हुई वह अपने पतिके साथ रहती थी, 'तेणं कालेणं तेणं समएणं सामी समोसढे, परिसा जाव पज्जुवालइ ' उस काल और उस समयमें स्वामी महावीर प्रसु उस स्थान पर पधारे नगरकी परिषद् धर्मश्रवणकी इच्छासे भगवानके पास आई और नमस्कार करती हुई वह दोनों हाथ जोड़कर उनके सन्मुख यथास्थान बडे विनयके साथ बैठ गई 'तएणं से उसमदत्त माहणे इमीले कहाए लबट्टे समाणे ह जाव हियए जेणेव देवाणंदा माहणी तेणेव उवागच्छ।' इसके बाद ऋषभदत्त ब्राह्मणको भगवानके आनेका वृत्तान्त जत्र मालूम हुआ तब वह बहुत अधिक मात्रामें हृष्ट यावत्-तुष्ट हुआ और ઉપાસિકા હતી, જીવ અને અજીવ તત્ત્વના સ્વરૂપની તે જાણકાર હતી, પુણ્ય અને પાપને તે સમજતી હતી. એવી તે સુનન્દા શ્રાવકના વતથી પિતાના આત્માને ભાવિત કરતી પિતાના પતિ સાથે રહેતી હતી. __ . तेणं कालेणं तेणं समए णं सामी समोसढे, परिसा जाव पज्जुवासइ" તે કાળે અને તે સમયે મહાવીર પ્રભુ તે નગરના બહુશાલક ઉદ્યાનમાં પધાર્યા. નગરના લેકે (પરિષદ) ધર્મશ્રવણની ઈચ્છાથી પ્રભુની પાસે આવ્યાં, અને વંદણ નમસકાર કરીને બનને હાથ જોડીને તેમની સન્મુખ ગ્ય સ્થાને विनयपू४ मेसी गया. “ तएणं से उसभदत्ते माहणे इमीसे कहाए लढे समाणे हट्ट जाव हियए जेणेव देवाणंदा माहणी तेणेव उवागच्छइ" न्यारे ભગવાનના આગમનના શુભ સમાચાર રાષભદત્ત બ્રાહ્મણને મળ્યા, ત્યારે તેને ઘણે હર્ષ અને સંતોષ થયે, અને અત્યન્ત આનંદવિભેર અને પુલક્તિ
SR No.009318
Book TitleBhagwati Sutra Part 08
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1965
Total Pages692
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size40 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy