SearchBrowseAboutContactDonate
Page Preview
Page 381
Loading...
Download File
Download File
Page Text
________________ प्रदिका टी० १३०३३ ० १ ऋषभदत्तनिर्वाणवर्णनम् । निपुणो यथा स्कन्दको द्वितीयशतकस्य प्रथमोपेशके प्रतिपादितस्तथैव अयमपि ऋषभदत्तः प्रतिपत्तव्यो यावत्-अन्येषु च बहुषु ब्राह्मण्येपु ब्राह्मणसम्बन्धिषु नयेषु-नीतिबु सुपरिनिष्ठितः कुशल: ' समणोबासए अभिगतजीवाजीवे उबलद्धपुण्णपावे जाव अप्पाणं भावेमाणे विहरइ' श्रमणोपासकः, अभिगयजीवाजीयः प्राप्तजीवाजीवतत्वविवेका, उपलब्धपुण्यपाप-पुण्यपापयोर्लब्धार्थः, यावतआत्मानम् भावयन् विहरति-तिष्ठति 'तस्स गं उसभदत्तमाहणस्स देवाणदा णामं माहणी होत्था ' तस्य खलु ऋषभदत्तबामणस्य देवानन्दा नाम ब्राह्मणी आसीत् । देवानन्दायाः स्वरूपमाह-'सुकुमालपाणिपाया जाव पियदंसणा सुरूवासमणोवासिया अभिगयजीवाजीवा उपलद्वपुण्णपाया जाब विहरइ' सुकुमारपाणिपादा अत्यन्तकोमलकरचरणा यावत् प्रियदर्शना सुरूपा अत्यन्तसौन्दर्यवती निपुण थे, जिस प्रकारसे द्वितीय शतकले प्रथम उद्देशे में स्कन्दकका कथन किया गया है, ठीक इसी तरहसे वह भी थे यावत् अनेक बहू तसी ब्राह्मण संबंधी नीतियोमें पारङ्गत थे 'समणोवासए अभिगय जीवाजीवे उपलद्धपुण्णपावे, जाव अप्पाणं भावेनाणे विहरह' ये श्रमणों के उपासक थे, जीव और अजीव तत्त्वके स्वरूपके ज्ञाता थे, पुण्य और पापके जाननेवाले थे, यावत् श्रावक व्रत आदिसे अपनी आत्माको भावित करते हुए ये उस नगर में रहते थे, 'तस्स गं उसभदत्तस्स माहणस देवागंदा पानं माहणी होत्था' उस षभदत्त ब्राह्मणकी देवानंदा नामकी भार्या थी 'सुकुमालपाणिपाया जावा विहरइ ' इसके चरण दोनों अत्यन्त कोमल थे, यह बहुत अधिक रूप અથર્વવેદ, એ ચારે વેદમાં નિપુણ હતા. બીજા શતકના પહેલા ઉદેશકમાં કન્દકનું જેવું વર્ણન કર્યું છે, તેવું વર્ણન ઇષભદત્ત બ્રાહ્મણ વિષે પણ સમજવું. તે બ્રાહ્મણ સબંધી અનેક નીતિઓનો નિષ્ણાત હતે. "खमणोवासए अभिगयजीवाजीवे, उबलद्धपुण्ण पावे जाव अपाणं भावेमाणे विहरह" ते श्रमानो पास हो, ल भने म तत्वना સ્વરૂપને તે જ્ઞાતા હતા, અને પુણ્ય અને પાપને તે સમજતો હતો. આ આ બધાં ગુણેથી સંપન્ન તે ઋષભદત્ત બ્રાહ્મણ શ્રાવકના વ્રત આદિથી પિતાના मात्माने सावित ४२तो त नाम २हेत। तi. “ तास गं उसमदत्तस्स माहणस देवाणदा माहणी होत्था " ते ऋषमत्त प्राझने वान नामना मार्या हती. “सुकुमालपाणिपाया जाव० विहरइ" ना ४२-९५ भने यस પગ અત્યન્ત સુકમાળ હતાં. તે ઘણાં જ રૂપ લાવણ્યથી યુક્ત હતી, શ્રમની
SR No.009318
Book TitleBhagwati Sutra Part 08
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1965
Total Pages692
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size40 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy