SearchBrowseAboutContactDonate
Page Preview
Page 357
Loading...
Download File
Download File
Page Text
________________ प्रमेय सन्द्रि काटीकाश ९३३२५०१ नैरविज्ञाद्युत्पादादिसान्तरनिरन्तरतानि० ३३१ कर्मोदयस्य सद्भावादत आह-कर्मगुरुकतया, कर्मणां गुरुकता कर्मगुरुकता तया, कर्मभारिकतया, भारोऽरित एषां तानि भारिकाणि तदभावो भारिकता कर्मणां भारिकता कर्मभारिकता तया चेत्यर्थः, तथत्र महदपि किञ्चिदल्पमारं दृष्टं तथाविधभारमपि च किञ्चिदमदादित्यतआह-कर्मगुरुसंभारिकतया, गुरोः संभारिकस्य च भावो गुरुसंभारिकता, गुरुता सभारिकता चेत्यर्थः, कर्मणां गुरुसंभारिकता कर्मगुरुसंभारिकता तया अति प्रकर्षावस्थया इत्यर्थः, एतच उपयुक्तं त्रयं शुभकर्मापेक्षयाऽपि स्यादत आह-' असुभाणं कम्माणं उदएणं असुभाणं कम्माणं विवागणं, अनुभाणं करमाणं फलविवागणं' अशुभानां कर्मणाम् उदयेन, उदयश्च कर्मणां प्रदेशतोऽपि स्यात् अतआह-अशुभानां कर्मणां विपाकेन, विपाश्च यथावद्धरसानुभूतिः, स च मन्दोऽपि स्यादतआह-अशुभानां कर्मणां फलविपा केन, फलस्यालाचुकादेवि विपाको विपच्यमानता रसप्रकर्षावस्थाफलविपाकस्तेनेत्यर्थः, ' सयं नेरइया नेरइएसु उबवज्जति, नो अपय नेरइया नेरइएसु साए ' असुभाणं कम्माणं उदएणं, असुभाण करमाणं दिवागणं. अप्लुभाणं कस्मार्ण फलविवागणं सयं नेरएया नेरइएस्सु उववज्जति-नो असयं नेरइया नेरइएस्तु उववज्जति' हे गांगेय ! कर्मो के उदय होने ले, कर्मों की गुरुकता होनेसे कर्मो की भारिकता होने से, अशुभ कर्मों के उद्यसे, अशुभ कर्मो के विपाकले, अशुभ कर्मों के फलविपाकसे नैरयिक नैरयिकोंमें स्वयं उत्पन्न होते हैं, ईश्वर को प्रेरणा आदिसे वे वहां उत्पन्न नहीं होते हैं। यहां पर सूत्रकारने जो नैरथिकोंके नैरयिकोंमें उत्पन्न होने में कदयादि कारण प्रकट किये हैं सो उनकी सार्थकता इस प्रकारले है-कदियसे नैरपिक नैरयिकों में उत्पन्न होते हैं इतने कहने मात्र से नैरयिकों में उत्पन्न होना उनका सिद्ध नहीं असुभाण कम्माण विवागेण , असुभाण कम्माण फलविवागेण सय नेइमा नेरइएसु उववज्जति नो असय नेरइया नेरइएसु उप्रवज्जति" उ मांगेय ! भनि। ઉદય થવાથી, કર્મોની ગુરુતાથી કર્મોના ભારેપણાથી, અશુભ કર્મોના ઉદયથી, અશુભ કર્મોના વિપાકથી અને અશુભ કર્મોના ફલવિપાકથી નારકે નરકમાં સ્વયં ઉત્પન્ન થાય છે, ઈશ્વરની પ્રેરણા આદિથી તેઓ ત્યાં ઉત્પન્ન થતા નથી. અહીં સૂત્રકારે નારકેને નરકમાં ઉત્પન થવામાં કર્મોદય આદિ જે કારણે પ્રકટ કર્યા છે તેની સાર્થકતા આ પ્રમાણે સમજાવી શકાય– કર્મોદયથી નારકે નરકમાં ઉત્પન્ન થાય છે,” આટલું જ કારણું આપવાથી નરકમાં તેમની ઉત્પત્તિ થવાનું કારણ સિદ્ધ થતું નથી. નરકમાં
SR No.009318
Book TitleBhagwati Sutra Part 08
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1965
Total Pages692
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size40 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy