SearchBrowseAboutContactDonate
Page Preview
Page 355
Loading...
Download File
Download File
Page Text
________________ प्रमेयचन्द्रिका टी श.९उ.३२ सू०१८नैरयिकाद्युत्पादादिसान्तरनिरन्तरतानि० ३३७ निकाच्यवन्ते, नो असन्तव्य बन्ते । अथ गाङ्गेयः प्रकारान्तेण पृच्छति-' सयं भंते ! नेरइया नेरइएस उववज्नंति, असयं नेरइया नेरइएसु उववज्जंति ? ' हे हे भदन्त ! किं स्वयमेव आत्मनैव नैरयिका नैरयिकेषु उपपद्यन्ते, किंवा अस्वयंनात्मनैव अपितु ईश्वरपारतन्पादिनैत्र नैरयिका नैरयिकेषु उपपद्यन्ते : तथा चोक्तम् 'अज्ञोजन्तुरनीशोऽयमात्मनः सुखदुःखयोः । ईश्वरप्रेरितो गच्छेत् स्वर्गवा श्वनमेव वा" ॥१॥ इति मदवस्थापन्न हुए ही उद्वर्तन करते हैं, असदुअवस्थायुक्त हुए होकर उर्तन नहीं करते हैं, इसी तरहसे विद्यमान ज्योतिषिक और वैमा निक चवते हैं, अविद्यमान ये चवते नहीं हैं। अब गांगेय प्रकारान्तरसे इसी विषयको प्रभुसे पूछते हैं-' लयं भंते ! नेरइया नेरइएसु उवचज्जंति, असयं नेरइया नेरइएस्तु उववज्जति' हे भदन्त ! नैरयिक नैरयिकोंमें जो उत्पन्न होते हैं सो क्या वे अपने आप उन में उत्पन्न होते हैं या ईश्वरकी प्रेरणा आदिसे उनमें उत्पन्न होते हैं जैसा कि अन्य सिद्धान्तकारोंने कहा है अज्ञो जन्तुरनीशोऽयमात्मनः सुखदुःखयोः। ईश्वरप्रेरितो गच्छेत् स्वर्ग वा श्वभ्रमेव वा ॥" यह प्राणी अपने सुख दुःखके भोगने में अपने आप असमर्थ है इसे सुख दुःख ईश्वर भुगवाता है । अतः उनकी प्रेरणाके अनुसारही यह जीव स्वर्गमें जाता है और नरकमें जाता है। બિલકુલ સદ્દભાવ ન રહે એવી રીતે નારકાદિની ઉદ્ધના થતી નથી એજ પ્રમ ણે જ્યોતિર્ષિક અને વૈમાનિકેને સદૂભાવ રહે એવી રીતે જ જ્યોતિ ષિક અને વૈમાનિકોનું ચવન થાય છે, તેમને સદ્દભાવ ન રહે એવી રીતે તે ચ્યવન થતું નથી હવે ગાંગેય પ્રકારાન્તરથી એજ વિષયને અનુલક્ષીને આ प्रमाणे पूछे छ-" सयं भंते ! नेरइया नेरइएसु उववज्जति, असय नेरइया नेरइएसु उववज्जति ?" उ महन्त ! न२४मा २ ना२३ ५-न थाय छ त શું સ્વયં પોતાની જાતે જ ઉત્પન થાય છે કે અસ્વયં (ઈશ્વરની પ્રેરણા આદિથી) ઉત્પન્ન થાય છે ? અન્ય સિદ્ધાતકારોએ કહ્યુ છે કે " अज्ञो जन्तुरनीशोऽयमास्मनः सुखदुःखयो । ईश्वरप्रेरितो गच्छत् स्वर्ग वा श्वभ्रमेव वा ॥" । “આ જીવ પોતાના સુખદુઃખને ભેળવવામાં પિતે તે અસમર્થ છે. તેને સુખદુઃખ ઈશ્વર ભગવાવે છે. ઈશ્વરની ઈચ્છા પ્રમાણે જ જીવ સ્વર્ગ અથવા નરકમાં જાય છે.” भ-४३
SR No.009318
Book TitleBhagwati Sutra Part 08
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1965
Total Pages692
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size40 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy