SearchBrowseAboutContactDonate
Page Preview
Page 335
Loading...
Download File
Download File
Page Text
________________ प्रमेयन्द्रिकारी०श०९७०३९८० नै यकायुत्पादादिसान्तरनिरन्तरतानि०३१७ सान्तरं किम् असुग्कुमारा उपपद्यन्ते किंवा निरन्तरम् असुरकुमारा यावत् उपप धन्ते ? एवमेव किं सान्तरं नागकुमाराः, नुवर्णकुमाराः विद्युत् कुमारा अग्निकुमारा, उदधिकुमारा, द्वीपकुपारा, दिशाकुमाराः पवनकुमाराः स्तनितकुमारा, वानव्यन्तराः, ज्योतिपिका', वैमानिका उपपद्यन्ते ? किंवा निरन्तरम् नागकुमारादयो ज्योतिषिकान्ता वैमानिकाच उपपद्यन्ते ? तथैव 'संतरं नेरइया उव्यति' सान्तरं नैरयिका उद्वर्तन्ते ? किंवा निरन्तरम् नैरयिका उद्वर्तन्ते ? ' जाव संतर वाणमंतरा उव्वदृति, निरंतरं वाणमंतरा उव्यति' यावत् सान्तरं किम् असुरकुमारा. दय० उद्वर्तन्ते ? किंवा निरन्तरम् असुरकुमादय उद्वर्तन्ते १, एवं किं सान्तरं वानव्यन्तरा उद्वर्तन्ते ? किंवा निरन्तरं वानव्यन्तरा उद्वर्तन्ते ? तथैव-'संतरं जोइसिया चयंति, निरंतरं जोइसिया चयति' किं सान्तरं ज्योतिपिका व्यवन्ति, किंवा निरन्तरं ज्योतिपिका व्यवन्ति ? एवमेव ' संतरं वेमाणिया चयंति, निरं इसी तरहसे क्या नागकुमार, सुवर्णकुमार, विद्युत्कुमार, अग्निकुमार, उदधिकुमार, दीपकुमार, पवनकुमार स्तनितकुमार वान व्यन्तर ज्योतिषिक और वैमानिक भी क्या सान्तर उत्पन्न होते हैं या निरन्तर उत्पन्न होते हैं ? ' संतरं नेरक्या उध्वट्ट ति०' इसी तरहले नैरयिक सान्तर उद्वर्तना करते हैं या निरन्तर उद्वर्तना करते हैं ? 'जाब संतरं वाणमंतरा उव्वदंति, निरंतरं वाणमंतरा उव्वदंति' यावत् असुरकुमारादिक सान्तर उद्वर्तना करते हैं या निरन्तर उद्वर्तना करते हैं। इसी तरहसे वानव्यन्तर क्या सान्तर उहर्तना करते हैं या निरन्तर उद्वर्तना करते हैं । ज्योतिषिक देव, सान्तर चवते हैं या निरन्तर चवले हैं ? वैमानिक देव सान्तर चवते हैं या निरन्तर चवते हैं ये सब नांगेय છે? એજ પ્રમાણે નાગકુમાર, સુવર્ણકુમાર, વિઘુકુમાર, અગ્નિકુમાર, ઉદધિ. કુમાર, દ્વીપકુમાર, દિકકુમાર, વાયુકુમાર, સ્વનિતકુમાર, વાનવ્યન્તર દે, તિષિકે, અને વૈમાનિકે શું સાન્તર ઉત્પન્ન થાય છે કે નિરંતર ઉત્પન્ન 'थाय छ ? “संतर' नेरइया उव्वटुंति" से प्रभारी ना२। शुसान्तर ઉદ્વર્તન (નિષ્કમણ) કરે છે કે નિરતર ઉદ્વર્તન કરે છે ? (એક પર્યાયમાંથી मायुष्य पूं३ ४शन नीजानी ठियाने तना ४ छ) “जाव संतर वाणमंतरा उबटुंति, निरंतर वाणमंतरा उज्वट्टति ” मसुरशुभारादि सपनपति દેવે શું સાન્તર ઉદ્વર્તન કરે છે કે નિરંતર ઉદ્વર્તન કરે છે ? વાનવ્ય તરો. શું સાન્તર ઉદ્વર્તન કરે છે ? કે નિરંતર ઉદ્વર્તન કરે છે? તિષિક દેવે શું સાન્તર, ચ્યવે છે કે નિરંતર થ્થવે છે? વિમાનિક દેવે શું સાર
SR No.009318
Book TitleBhagwati Sutra Part 08
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1965
Total Pages692
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size40 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy