SearchBrowseAboutContactDonate
Page Preview
Page 328
Loading...
Download File
Download File
Page Text
________________ भगवती नि वा गान्ति ? भगवानाह-गंगेया ! सबथोवा मणुस्सपवेसणया, नेरइय. पवेसण घा, असंखेनगुणा, देवपवेसणया असंखेज्जगुणा, तिरिक्खनोणियपवेसणया असंखेज्जगुणा ' हे गाङ्गेय ! सर्वस्तोकानि मनुष्यप्रवेशनकानि भवन्ति, मनुष्यक्षेत्रे एव मनुष्यप्रवेशनकाना सझावात, तेषां च स्तोफत्वात्, नैरपिकप्रवेशनकानि तु असंख्येयगुणानि भवन्ति, तगामिनां तत्रासंख्यातगुणत्वात् ' वथैव तिर्यग्योनिकमवेशनकानि असंख्येयगुणानि भवन्ति, तद्गामिनामपि असं ख्यातगुणत्वात् ।। सू० १७ ॥ नैरयिकाद्युत्पादादि सान्तरनिरन्तरता वक्तव्यता । मूलम्- संतरं भंते ! नेरइया उववज्जति, निरंतरं नेरइया उववज्जति, संतरं असुरकुमारा उववज्जति, निरंतरं असुरकुमारा जाव संतरं वेमाणिया उववति , निरंतरं वेमाणिया उववज्जति, संतरं नेरइया उन्नति, निरंतरं नेरइया उठवटंति, जाव संतरं वाणमंतरा उन्नति, निरंतरं वाणसंतरा उव्वति संतरं जोइलिया चयंति, निरंतरं जोइसिया चयति, संतरं वेमाणिया चयंति, निरंतरं वेमाणिया चयति ? गंगेया ? संतरंपि नेरइया उववज्जति निरंतरपि नेरड्या उअवज्जति, जाव संतरंपि थणियकुमारा उववज्जति, निरंतरपि थणियकुमारा उववज्जंति, नो संतरपि पुढत्रिकाझ्या उववज्जति, निरंतरं पुढविकाइया उववज्जति, एवं जाव वणस्तइकाइया, सेसा जहा नेरइया जाव संतरंपि वेमणिया उववज्जति, निरंतरपि वेमाणिया गुणता है । तथा तद्गानी तिर्यग्योनिक जीवोंकी असंख्यातगुणप्ता होनेसे तिर्यग्योनिक प्रवेशनक भी देवप्रवेशनककी अपेक्षा असंख्यात गुणा कहा गया है। सू०१७॥ કહ્યાં છે દેવપ્રવેશ કરતાં તિર્થગેનિક પ્રવેશનકેમાં જનારા જીવોની સંખ્યા અસંખ્યાત ગણી હોય છે. તે કારણે તિર્યનિક પ્રવેશનને અસંખ્યાત ગણું કહ્યો છે. જે સૂ ૧૭
SR No.009318
Book TitleBhagwati Sutra Part 08
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1965
Total Pages692
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size40 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy