SearchBrowseAboutContactDonate
Page Preview
Page 270
Loading...
Download File
Download File
Page Text
________________ भगवती सूत्रे अथ - एकत आरभ्य दशपर्यन्तानां जीवानां संख्याता संख्यातोत्कृष्टानां च सर्वसंख्या संकलनेनः भङ्ग - संख्या प्रदश्यते- २५२ एकजीवस्य सप्त ७ द्वयोर्जीवयोः अष्टाविंशतिः २८ त्रयाणां जीवानां चतुरशीतिः .. ८४ चतुर्णां जीवानां दशाधिकशतद्वयम् २१० पञ्चानां जीवानां द्विषष्ट्यधिक - शतचतुष्टम् ४६२ पण जीवानाम् - चतुर्विंशत्यधिकानि नवशतानि ९२४ सप्तानां जीवानाम् - पोडशाधिकानि सप्तदशशतानि . १७१६ अष्टानां जीवानाम्- त्र्यधिकसहस्रत्रयम् . ३००३ नवानां जीवानाम् - पञ्चाधिकसहस्रपञ्चकम् २००५ दशानां जीवामाम् अष्टाधिकाटसहस्रम् ८००८ एक आरभ्य दशपर्यन्तानां जीवानां सर्वसंकलनया सर्वे भङ्गाः सप्तचत्वारिंशदुत्तरचतुःशताधिकैकोनविंशतिसहस्राणि १९४४७ • संख्यात, असंख्यात और उत्कृष्ट नैरयिकों की भगसंख्या हमने उन. २ स्थानों पर दिखा ही दी है अतः वहीं से यह जान लेनी चाहिये। एक से लेकर १० जीवों तक की और संख्यात, असंख्यात और उत्कृष्ट जीवों की सर्वसंख्या की संकलनासे भंगसंख्या इस प्रकार से है एक जीव के ७ भंग, दो जीव के २८ भंग, तीन जीव के ८४ भंग चार जीव के २१० भंग, पांच जीवों के ४६२ भंग, छह जीवों के ९२४ भंग सात जीवों के १७१६ भंग, आठ जीवों के ३००३ भंग, नौ जीवों के- ५००५ भंग, दश जीवों के ८००८ भंग एक से दश पर्यन्त जीवोंके १९४४७ कुल भंग संख्या होती है । સખ્યાત, અસ ખ્યાત અને ઉત્કૃષ્ટ નૈરિય કેાની ભગ સખ્યા તેમના વિષે આગળ આપેલા સૂત્રામાં આપી દીધી છે, તે ત્યાંથી જ સમજી લેવી. ૧ થી ૧૦ સુધીનાં અને સખ્યાત, અસંખ્યાત અને ઉત્કૃષ્ટ જીવાની સર્વ સખ્યાની સમ્લના દ્વારા ભગ સખ્યા આ પ્રમાણે છે— १ लवना ७ लौंग, ૨ જીવના ૨૮ ભ ́ગ, 3 अपना ८४ लौंग, ૪ જીવના ૨૧૦ ભંગ, ૧ જીવના ૪૬૨ ભંગ, ૧ જીવના ૯૨૪ ભંગ, ૭ જીવના ૧૭૧૬ ભંગ, ૮ જીવના ૩૦૦૩ ભંગ, ૯ જીવના ૫૦૦૫ ભંગ, ૧૦ જીવના ૮૦૦૮ ભંગ, કુલ ભંગ સખ્યા ૧૯૪૪૭
SR No.009318
Book TitleBhagwati Sutra Part 08
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1965
Total Pages692
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size40 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy