SearchBrowseAboutContactDonate
Page Preview
Page 271
Loading...
Download File
Download File
Page Text
________________ %3 - प्रमेयचन्द्रिका टी० श०९ उ०३२ सू० १२ भवान्तरप्रवेशनकानकपणम् २५३ संख्यातानां सर्वे भङ्गाः सप्तत्रिंशदधिक-त्रयस्त्रिंशच्छतानि ३३३७ असंख्यातानां सर्वे भङ्गाः अष्ट पञ्चाशदधिकषट्त्रिंशच्छतानि ३६५८ उत्कृष्टानां सर्वे भङ्गाः-चतुष्षष्टिः ६४ त्रयाणां सर्वसंकलने भङ्गाः एकोनषष्टयधिकसप्ततिशतानि ७०५९ एवम्-एकादि दशान्तानां भङ्गा सप्तचन्वारिंशदुत्तरचतुःशताधिकैकोनविंशतिसहस्राणि १९४४७ संख्यातासंख्यातोत्कृष्टेति त्रयाणां भङ्गाः एकोनपष्टयधिकसप्ततिशतानि ७०५९ इति नैरयिकप्रवेशनके सर्वे भङ्गाः पडुत्तरपञ्चशताधिकषड्विंशति सहस्राणि...२६५०६॥ १२॥ मूलम् ---" एयरस णं भंते ! रयणप्पभा पुढवि नेरइयपवेसणगस्स, सकरप्पभा पुढवि नेरइयप्पवेसणगस्स जाव अहेसत्तमा पुढवि नेरइयपवेसणगरल य कयरे कयरेहितो जाय विसेसाहिया वा ? गंगेया ! सबथो वा अहेसत्तमा पुढवि नेरइयपवेसणए तमप्पभा पुढवीनरइयपवेसणए असंखेजगुणे एवं पडिलोमग जाव रयणप्पभा पुढवि नेरइय पवेसणए असंखे. ज्जगुणे ॥ सू० १३॥ छाया-एतस्य खलु भदन्त ! रत्नप्रभा पृथिवी नैरयिकमवेशनकस्य, शर्करापमा पृथिवी नैरयिकप्रवेशनकस्य यावत् अधःसप्तमी पृथिवी नैरयिकप्रवेशनकस्य च कतरे कतरेभ्यो यावत विशेषाधिकावा ? गाङ्गेय ! सर्व स्तोकमधःसप्तमी पृथिवी नरयिकमवेशनकं, तमाममा पृथिवी नैरयिकप्रवेशनकम् असंख्येयगुणम् , एवं प्रतिलोमक यावत् रत्नप्रभा पृथिवी नैरयिकमवेशनकम् असख्येयगुणम्।।सू १३॥ संख्यात जीवों की भंग संख्या ३३३७ असंख्यात जीवों की भंग संख्या ३६५८ उत्कृष्ट जीवों की भंग संख्या ६४ कुल भंग संख्याका योग (जोड ) ७०५९। दोनों भ ग संख्या का योग १९४४७+७०५९ % २६५०६ 'इतने भंग नरयिक प्रवेशनक में होते हैं ।।।सू०१२॥ સંખ્યાત છના કુલ ૩૩૩૭ ભગ, અસંખ્યાત છના કુલ ૩૬૫૮ ભંગ, ઉત્કૃષ્ટ જીવોના કુલ ૬૪ ભંગ, છેલ્લા ત્રણને સરવાળે ૭૦૫૯ નરયિક પ્રવેશનકમાં કુલ ૨૬૫૦૬ ભંગ છે. સૂત્ર૧૨ા
SR No.009318
Book TitleBhagwati Sutra Part 08
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1965
Total Pages692
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size40 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy