SearchBrowseAboutContactDonate
Page Preview
Page 269
Loading...
Download File
Download File
Page Text
________________ प्रमेयचन्द्रिका टीका श० ९ ३०३२ सू० १२ भवान्तरप्रवेशनकनिरूपणम् २५१ त्रिकस योगे-पत्रिंशद्विकल्पैः पष्ठयधिकद्वादशशतभङ्गाः १२६० चतुष्कसंयोगे-चतुरनीति विकल्पैः चत्वारिंशदधिकैकोनविंशच्छतभङ्गाः२९४० पञ्चकसंयोगे-घविंशत्यधिकशतविकल्पैः पट्चत्वारिंशदधिकपट्विंशतिशतभङ्गाः २६४६ पटकसंयोगे-ट्विंशत्यधिकै कशतविकल्पैः द्वयशित्यधिकाष्टशतभङ्गाः ८८२ सप्तकसंयोगे-चतुरशीतिविकल्पै चतुरशीतिर्भङ्गाः ८४ सर्वे-अष्टाधिकाष्टसहस्रभङ्गाः ८००८ भवन्ति । एपां सप्तदशभिर्गुणितानाम् एकादशभिर्भागे हृते एकादशानां जीवानां पट्सप्तत्युत्तरत्रिशताधिकद्वादशसहस्रभङ्गाः १२३७६ भवन्ति । ___एवं बहुश्रुताद् विज्ञायाग्रेऽपि भङ्गाः सम्पादनीयाः, ग्रन्थविस्तरभयादू विरम्यतेऽस्माभिः। ___ संख्यातानामसंख्यातानामुत्कृष्टानां च नैरयिकाणां भङ्गसंख्या स्वस्वस्थाने प्रदर्शितेति तत्र विलोकनीयेति । १२६० अंग चतुक स योग में ८४ विकल्पों को लेकर २९४० मंग। पंचक स योग में १२६ विकल्पों को लेकर २६४६ भंग । षटक संयोग में १२६ विकल्पों को लेकर ८८२ मंग। सप्तक संयोग में चौरासी विकल्पों को लेकर ८४ भंग । सवजोड ८००८ संग। ___ग्यारह जीवके भंग-इन ८००८ को १७ से गुणित करने पर एवं आगत राशिमें ११ को भाग देने पर ११ जीवों के भग १२३७६ होते हैं। इसके आगे के भंग बहुश्रुत ज्ञानी से जान कर बला लेना चाहिये। अन्धविस्तार के भय से हमने उन्हें यहां नहीं लिखा है। * દસ જીવના ભગ–દસ જીના એક સંગમાં ૭ ભંગ, દસ જીના દિક સંગમા ૯ વિકલ્પના ૧૪૯ ભંગ, દસ જીના ત્રિક સાગમાં ૩૬ વિકલ્પના ૧૨૬૦ ભંગ, દસ જીના ચતુષ્ક સંયોગમાં ૮૪ વિકલ્પના ૨૯૪૦ ભંગ, દસ જીવોને ૫ચક સ ચાગમાં ૧૨૬ વિક૯ ના ૨૬૪૬ ભંગ, દસ જીના ષક સંગમાં ૧૨૬ વિક૯૫ના ૮૮૨ ભંગ, દસ જીવોને સપ્તક સગમાં ૮૪ વિકલ્પના ૮૪ ભંગ, કુલ ૮૦૦૮ ભંગ. અગિયાર જીવના ભંગ–આ ૮૦૦૮ ને ૧૭ વડે ગુણી ગુણાકારને ૧૧ વડે ભાગવાથી અગિયાર જીના ૧૨૩૭૬ ભંગ આવે છે, ત્યારપછીના જીવોના ભંગે બહુશ્રુતજ્ઞાની પાસે સમજી લેવા ગ્રંથ વિસ્તારના ભયથી અમે તે ભંગ અહીં આપ્યા નથી.
SR No.009318
Book TitleBhagwati Sutra Part 08
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1965
Total Pages692
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size40 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy