SearchBrowseAboutContactDonate
Page Preview
Page 256
Loading...
Download File
Download File
Page Text
________________ -- २३. भगवतीस्त्र प्रभायां पङ्कप्रभायां च भवन्ति, ' अहवा रयणप्पभाए, सकरप्पभाए, वालुयप्पभाए, धूमप्पभाए य होज्जा' अथवा रत्नप्रभायां च शर्कराप्रभायां च, वालुका. प्रभायां च, धूमप्रभायां च भवन्ति, 'जाव अहवा रयणप्पभाए, सकरप्पभाए, वालयप्पभाए अहेसत्तमाए य होज्जा ४, यावत् अथवा रत्नप्रभायां शकरामभायां वालुकाप्रभायां तमायभायां च भवन्ति, अथवा रत्नप्रभायां च, शकरामभायां च, वालुकापभायां च, अधःसप्तम्यां च भवन्ति ४ ' अहवा रयणप्पभाए, सक्करप्पभाए, पंकप्पसाए, धूमप्पमाए य होज्जा' अथवा रत्नमभायां च, शर्क राप्रमायां च, पङ्कपभायां च, धूमप्रभायां च भवन्ति ! ' एवं रयणप्पमं अमु. यंतेसु जहा चउण्हं चउकसंजोगो भणिओ तहा भाणियव्यं ' एवं पूर्वोक्तरीत्या रत्नप्रभायाम् अनुश्चत्सु अत्यजत्सु सत्सु शर्क राप्रभापभृतिषु यथा चतुणों नैरयि. काणां चतुष्कस योगो भणितस्तथा अत्रापि चतुष्कसंयोगो भणितव्यः 'अहवा रयमें, शर्करापभा में, वालुकाप्रभा में और प कपभामें होते हैं 'अहवारयणप्पभाए, सकरप्पभाए, वालुयप्पभाए, धूमप्पभाए य होजा' अथवा-रत्नपभा में, शर्करापभा में, वालुकाप्रभा में और धूमप्रभामें होते हैं, 'जाव अहवा रयणप्पभाए, सकरप्पभाए, वालुयप्पभाए य अहेसत्तमाए य होज्जा ४, अथवा रत्नप्रभा में, शर्कराप्रभा में, वालुकाप्रभामें और तमःप्रभा में होते हैं, अथवा-रत्नप्रभा में, शर्कराप्रभामें, वालुकाप्रभा में और अधःसप्तमी पृथिवी में होते हैं ४, 'अहवा रयणप्पभाए, सकरप्पभाए, पंकप्पमाए, धूमप्प भाए य होज्जा. अथवा-रत्नप्रभाने, शर्कराप्रभाग,पंकप्रभा और धूमप्रभामें होते है, 'एवं रयणप्पभ अमुयंतेलु जहा चउण्हं चउक्कसंजोगो भणिओ तहा भाणियब्यो' इस तरह से रत्नप्रभा को नहीं छोड़ कर शर्कराप्रभा आदि पृथिवियों में जैसा चार नैरयिकों का चतुफसंयोग कहा गया है उसी तरह से यहां __“जाव रयणप्पभाए सक्करप्पभाए, वालुयप्पभाए य, अहे सत्तमाए होज्जा" (૩) અથવા તેઓ રત્નપ્રભા, શર્કરા પ્રભા, વાલુકાપ્રભા અને તમ પ્રભામાં ઉત્પન્ન થાય છે (૪) અથવા રનપ્રભા, શર્કરપ્રભા, વાલુકાપ્રભા અને અધાસપ્તમીમાં ઉપન થાય છે “ अहवा रयणप्पभाए, सक्करप्पभाए, पकप्पभाए, धूमपभार य होज्जा" (૫) અથવા તેઓ રત્નપ્રભા, શર્કરા પ્રભા, પંકપ્રભા અને ધુમપ્રભામાં ઉત્પન थाय छ ‘एवं रयणप्पभं अमुयंतेसु जहा चउण्हं चउक्कसजोगो भणिओ तहा भाणियव्वो' એજ પ્રમાણે રત્નપ્રભા પદને છોડયા વિના શર્કરામભા આદિ પૃથ્વીઓમાં જે ચાર નારકેને ચતુષ્કસંગ આગળ કહેવામાં આવ્યો છે, એ જ પ્રમાણે
SR No.009318
Book TitleBhagwati Sutra Part 08
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1965
Total Pages692
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size40 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy