SearchBrowseAboutContactDonate
Page Preview
Page 257
Loading...
Download File
Download File
Page Text
________________ प्रमेयचन्द्रिका टी० श०९ उ० ३२ सू० १२ भवान्तरप्रवेशनकनिरूपणम् २३९ णप्पभाए य, धूमप्पभाए य, तमाए य, अहे सत्तमाए य होज्जा' यावत्-अथवा रत्न प्रभायां च, शर्करामभायां च, पङ्कप्रभायां च, तमःप्रभायां च भवन्ति, अथवा रत्नमभायां च, शर्करामभायां च पङ्कप्रभायां च, अधःसप्तम्यां च भवन्ति, अथवा रत्नप्रभायां च, शर्करामभायां च, धूमप्रभायां च, तमःप्रभायां च भवन्ति, अथवा रत्नप्रभायां च, शर्करामभायां च. धूमप्रभायां च, अधासप्तम्यां च भवन्ति, अथवा रत्नप्रभायां च शक राप्रभायां च, तमःप्रभायां च, अधःसप्तम्यां च भवन्ति, अथवा रत्नप्रभायां च, वालुकाप्रभायां च, धूमप्रभायां च, तमःमभायां च भवन्ति, अथवा रत्नप्रभायाँ च, वालुकामभायां च, धूमप्रभायाँ च, अधःसप्तम्यां च भवन्ति, अथवा, रत्नप्रभायां च, पङ्कप्रभायां च, धूमप्रभायां च, तमःप्रभायां च भवन्ति, अथवा पर भी चतुष्कसंयोग कहना चाहिये-'जाव अहवा रयणप्पभाए, धूमप्पभाए य, तमाए य अहेसत्तमाए य होज्जा' यावत् अथवा वे रत्नप्रभासे, शर्कराप्रभा में और तमःप्रभा में होते हैं, अथवा रत्नप्रभा में, शर्कराप्रभा में, पंकप्रभा में और तमःप्रभा में होते हैं, अथवा रत्नप्रभा में, शर्कराप्रभा में, पंकप्रभा में और अधासप्तमी पृथिवी होते हैं, अथवा रत्नप्रभा में, शर्कराप्रभामें, धूमप्रभा और तमःप्रभामें होते हैं, अथवा रत्नप्रभा में, शर्कराप्रभा में, धूमप्रभा में और अधःसप्तमी में होते हैं, अथवा रत्नप्रभा में, शर्कराप्रभा में, तमःप्रभा में, और अधःससमी में होते हैं, अथवा-रत्नप्रभा में, वालुकोप्रभा में, धूमप्रभा में, और तम:प्रभा में होते हैं, अथवा रत्नप्रभा, वालुकाप्रभा, धूमप्रभा और अधःसप्तमी पृथिवी में होते हैं, अथवा- रत्नप्रभा, पंकप्रभा, धूमप्रभा और અહીં પણ ચતુષ્કસંજોગ કહે જોઈએઆ રીતે સૌથી છેલ્લો ચતુષ્કસંગી HA प्रमाणे यावरी-" जाव अहवा रयणप्पभाए, धूमप्पभाए, तमाए, अहे सत्तमा होज्जा" वे पश्येन। use ४२वामा मावे छे–(6) 2424 રત્નપ્રભા, શર્કરપ્રભા, પંકપ્રભા અને તમામભામાં ઉત્પન્ન થાય છે (૭) અથવા રત્નપ્રભા, શર્કરપ્રભા, પંકપ્રભા અને અધાસપ્તમીમાં ઉત્પન્ન થાય છે. (૮) અથવા રત્નપ્રભા, શર્કરા પ્રભા, ધૂમપ્રભા અને તમઃપ્રભામાં ઉત્પન્ન થાય છે. (૯) અથવા રત્નપ્રભા, શર્કરા પ્રભા, ધૂમપ્રભા અને અધાસપ્તમીમાં ઉત્પન્ન થાય છે (૧૦) અથવા રત્નપ્રભા, શર્કરપ્રભા, તમ પ્રભા અને અધઃસપ્તમીમાં ઉત્પન્ન થાય છે (૧૧) અથવા રત્નપ્રભા, વાલુકાપ્રભા, ૫ કપ્રભા અને ધૂમપ્રભામાં ઉત્પન્ન થાય છે (૧૨-૧૩) પહેલાં ત્રણ પદ સાથે અનુક્રમે તમપ્રભા અને અધ સપ્તમીમાં મૂકવાથી બીજા બે ભંગ બને છે. (૧૪) અથવા રત્નપ્રભા, પંકપ્રભા, ધૂમપ્રભા અને તમઃપ્રભામાં ઉત્પન્ન થાય છે. (૧૫) અથવા રત્નપ્રભા,
SR No.009318
Book TitleBhagwati Sutra Part 08
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1965
Total Pages692
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size40 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy