SearchBrowseAboutContactDonate
Page Preview
Page 255
Loading...
Download File
Download File
Page Text
________________ " 1 प्रमेयचन्द्रिका टी० श०९ ००३२ सू० १२ भवान्तरप्रवेशनक निरूपणम् २३७ रयणमा, तमाए य, असत्तमाए य होज्जा' १५, यावत् अथवा रत्नप्रभायां च पङ्कमभायां च, धूमममायां च भवन्ति, अथवा रत्नप्रभायां च पङ्कमथायां च, तमः प्रभायां च भवन्ति, अथवा रत्नप्रभाया च पङ्कमभायां च अवः सप्तम्यां च भवन्ति, अथवा रत्नप्रभायां च धूमप्रभायां च तमःप्रभायां च भवन्ति, अथवा रत्नप्रभायां च धूमप्रभायां च अधः सप्तम्यां च भवन्ति, अथवा रत्नप्रभायां व तमःप्रभायां च, अधः सप्तम्यां च भवन्ति १६ । अथोत्कृष्टपदिनां नैरयिकाणां चतुष्कस योगस्य भङ्गानाह - ' अहवा रयण पभार य, सकरपमाए. य वालुयप्पभाए पंकप्पभाए य होज्जा ' अथवा रत्नप्रभायां वालुका शर्कराभायां ' इसी तरह से आगे भी जानना । जाव अहवा रयणष्पभाए, तमाए य असत्तमाए य होजा ' यावत् अथवा - उत्कृष्टपदी नैरपिक रत्नप्रभा में, पंकप्रभा में, और धूमप्रभा में होते हैं, अथवा - रत्नप्रभा में, पंकप्रभा में, और तमः प्रभा में होते हैं, अथवा रत्नप्रभामें, पंकप्रभा में, और अधःसप्तमी पृथिवी में होते हैं, अथवा रत्नप्रभामें, धूमप्रभामें और तमःप्रभामें होते हैं, अथवा - रत्नप्रभा में, धूमप्रभामें और अधःसप्तमी पृथिवी में होते हैं, अथवा रत्नप्रभा में, तमःप्रभा में और अधः सप्तमी पृथिवी में होते हैं १५, इस तरह से यहां तक उत्कृष्टपदी नैरयिकों के त्रिकस योगी अंगों का कथन किया अब उत्कृष्टपदी नैरयिकों के चतुष्कसंयोग के भंगों को सूत्रकार ' अहवा रयणप्पभाए य' इत्यादि मुत्रों द्वारा कहते हैं - ' अहवा रयणप्पभाए य, सकरपभाए य, वालुयप्प भाए य, पकष्पभाए य होजा ' अथवा वे उत्कृष्टपदी नैरयिक रत्नप्रभा णप्पभाए य, तमाए य अहे सत्तमाए य होज्जा १ (२) अथवा त्सृष्टनी अये ક્ષાએ તે નારકે રત્નપ્રભામાં, પકપ્રભામાં, અને તમ‘પ્રભામાં ઉત્પન્ન થાય છે. (૩) અથવા તેએ રત્નપ્રભામાં, પકપ્રભામાં, અને અધઃસપ્તમીમાં ઉત્પન્ન થાય છે. (૧) અથવા તેએ રત્નપ્રભા, ધૂમપ્રભા અને તમઃપ્રભામાં ઉત્પન્ન થાય છે. આ રીતે ઉત્કૃષ્ટપદી નારકાના કુલ ૧૫ ત્રિકસ ચાગી ભંગ થાય છે હવે ઉત્કૃષ્ટપદી નારકાના ચતુષ્કસયાગી ભગાનું પ્રતિપાદન કરવામાં आवे छे - "अहवा रयणप्पभाए य, सक्कर पभाए य, वालुयप्पभाए य, पंक पभाए य, होज्जा" (१) अथवा ते उष्टयही नारी रत्नप्रभा, शरायला, वायुभयला, अने प्रलाभां उत्पन्न थाय छे " अहवा रयणप्पभाप य, सक्करख्पभाए य, वालुयभाय, धूमप्पभाए य होज्जा " ( २ ) अथवा तेथे रत्नप्रभा, शश પ્રમા, વાલુકાપ્રભા અને ધૂમપ્રભામાં ઉત્પન્ન થાય છે.
SR No.009318
Book TitleBhagwati Sutra Part 08
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1965
Total Pages692
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size40 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy