SearchBrowseAboutContactDonate
Page Preview
Page 254
Loading...
Download File
Download File
Page Text
________________ भंगवतीसूत्र भवन्ति, 'जाव अहवा रयणप्पभाए य, वालुयापभाए य, अहेसत्तमाए य होज्जा' यावत् - अथवा रत्नप्रभायां च, बालुकाप्रभायां च, धूमप्रभायां च भवन्ति, अथवा रत्नप्रभायांच,वालुकाप्रभायां च तमःप्रयायां च भवन्ति, अथवा रत्नप्रभायां च, वालुकाप्रभायां व अधःसप्तम्यां च भवन्ति४, अहया रयणप्पमाए पप्पभाए धूमप्पभाए होज्जा' अथवा रत्नप्रभायां, पङ्कप्रभायां, धूमप्रभायां भवन्ति, ' एवं रयणप्पभं अमुयंतेसु जहा तिण्हं तिया संजोगो भणियो तहा भाणियव्वं ' एवं पूर्वोक्तरीत्या रत्नप्रभाम् अमुश्चत्सु-अत्यजत्नु सन्सु गर्क राप्रमादिपु यथा त्रयाणाम् नैरयिकाणां त्रिकस योगो भणितः उक्तन्तथा अत्रापि नरकप्रथिवीमाथिल्ल त्रिकसंयोगो भणितव्यः नत्वेकादिजीवगणनया एवमग्रेऽपि विज्ञेयम् । 'जाव अह्वा 'जाव अहवा रघणप्पाए य, वालगप्पभार य अहेसत्तमाए य होज्जा' अथवा रत्नप्रभा में, वालुकाप्रभा में और धूमप्रभा में होते हैं २, अथवा रत्नप्रभा में, वालुकाममा में और तमामभा में होते हैं ३ । अथवारत्नप्रभा, वालुकाप्रभा और अधासप्तमी पृथिवी में होते है ४ 'अहवा -रयणप्पसाए य, पंकप्पभाए य, धूमपभाए य होजा' अथवा-वे उत्कृष्टपदी नैरयिक रत्नप्रभा में, पंकप्रभा में और धृसप्रभा में होते हैं, ' एवं-रयणप्पभ अनुयंतेसु जहा तिहतिया संजोगो भणिओ तहा भाणियव्वं । जिस प्रकार से यह नीन नारकों का विकसंयोग रत्नप्रभा पृथिवी को नहीं छोड़ कर अर्थात् साथ में लेकर उन रत्नप्रभा आदि पृथिवियों में कहा गया है उसी तरह से यहां पर भी नरक पृथिवी को आश्रित करके त्रिक स योग कहना चाहिये एकादि जीव गणना से नहीं वालुयप्पभाए य, अहेसत्तमाए य होनो” (२) अथवा २त्नप्रनामा, वायुપ્રભામાં અને ધૂમપ્રભામાં ઉત્પન્ન થાય છે. (૩) અથવા રત્નપ્રભામાં, વાલુકા પ્રભામાં અને તમઃ પ્રભામાં ઉત્પન્ન થાય છે (૪) અથવા રત્નપ્રભામાં, વાલુકા પ્રભામાં અને અધ. સપ્તમીમાં ઉત્પન્ન થાય છે ___ “ अहवा रयणप्पभाए य, पंकप्पभाए य, धूमप्पभाए य, होजा" (१) मथवा २त्नमामा, ५४प्रमामा भने धूमप्रमामा 64न्न थाय छे. “ एवं रयणप्पम अमुयतेसु जहा तिण्ह तिया सजोगो भणिओ तहा भाणियण्वं "2वी રીતે રત્નપ્રભાને છેડયા વિના (રત્નપ્રભા પદને કાયમ રાખીને) ત્રણ નારકેને ત્રિકસ ચોગ પહેલાં કહેવામાં આવ્યો છે, એજ પ્રમાણે અહીં પણ નરકપૃથ્વીઓને આશ્રિત કરીને ત્રિકસંયોગ કહે જોઈએ-એકાદિ છવ ગણના द्वारा नहीं. मेरा प्रमाणे नायना at पर्यन्त सभा-" जाव अहवा रय
SR No.009318
Book TitleBhagwati Sutra Part 08
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1965
Total Pages692
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size40 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy