SearchBrowseAboutContactDonate
Page Preview
Page 253
Loading...
Download File
Download File
Page Text
________________ प्रमेयचन्द्रिका टीकाश०९ उ०३२ सू०१२ भवान्तरप्रवेशनकनिरूपणम् २३५ काणां त्रिकस योगमाह-' अहवा रयणप्पभाए य, सक्करप्पभाए य, वालुयप्पभाए य होज्जा ' अथवा रत्नप्रभायां च शर्कराप्रभायां च वालुकाप्रभायां च भवन्ति १, 4 एवं जाव अहवा रयणप्पभाए य सकरप्पभाए य असत्तमाए य होज्जा ५ ' एव मुक्तरीत्या यावत् रत्नप्रभायां च शर्कराप्रभायां च पङ्कप्रभायां च भवन्ति२, अथवा रत्नप्रभायां च शर्कराप्रभायां च धूमप्रभार्या भवन्ति ३, अथवा रत्नप्रभायां च, शर्कराप्रभायां च तमः प्रभायां च भवन्ति ४, अथवा रत्नप्रभायां च शर्करामभायां च, अधःसप्तम्यां च भवन्ति ५, अहवा रयणप्पभाए य, वालुयप्पभाए य, inter य होज्जा ' अथवा रत्नप्रभायां च, वालुकाप्रभायां च पङ्कप्रभायां च सूत्रकारने ' अहवा रयणप्पभाए य सकरप्पभाए य, वालुयप्पभाए य होजा ' ऐसा सूत्र कहा है इसमें यह कहा है कि अथवा - उत्कृष्टपदी नैरयिक रत्नप्रभा में, शर्कराप्रभा में, और वालुकाप्रभा में होते हैं १ ' एवं जाव अहवा रयणप्पभाए य, सक्करप्पभाए य असत्तमाए य होजा ५ " इसी तरह से यावत् रत्नप्रभा में, शर्कराप्रभा में और अधः सप्तमी पृथिवी में होते हैं ५ । यहां यावत् शब्द से इसके बीच के तीन ३ भंग ग्रहण किये गये हैं- जो इस प्रकार से हैं - अथवा - उत्कृष्टपदी नैरfयक रत्नप्रभा में, शर्कराप्रभा में और पङ्कप्रभा में होते हैं २, अथवा वे रत्नप्रभा में, शर्कराप्रभा में और धूमप्रभा में होते हैं ३, अथवा वे रत्नप्रभा में, शर्कराप्रभा में और तमःप्रभा में होते हैं ४, अथवा वे रत्नप्रभामें, शर्कराप्रभा में और अधःसप्तमी में होते है ५ ' अहवा रय " भाए य, वालुयप्पभाए य, पंकष्पभाए य होजा ' अथवा वे उत्कृष्ट पदी नैरयिक रत्नप्रभा में वालुकाप्रभा में और पंकप्रभा में होते है १, હવે સૂત્રકાર ઉત્કૃષ્ટની અપેક્ષાએ નારકના ત્રિકસચેાગ પ્રકટ કરે છે— अहवा रयणभाए य, सक्करत्पभाए य, वालुयप्पभाए य, होज्जा (१) अथवा ઉત્કૃષ્ટની અપેક્ષાએ તેએ રત્નપ્રભામા, શકરાપ્રભામાં અને વાલુકાપ્રભામાં ઉત્પન્ન थाय छे. " एवं जाव अहवा रयणप्पभाए य, सकरपभाए य, अहे सत्तमाए य होज्जा " ( २ ) अथवा उत्सृष्टनी अपेक्षा ते नारी रत्नप्रलाभां शई राप्रलाभां અને પંકપ્રભામાં ઉત્પન્ન થાય છે (૩) અથવા તેએ રત્નપ્રમામાં, શર્કરાપ્રભામાં અને ધૂમપ્રભામા ઉત્પન્ન થાય છે (૪) અથવા તેએ રત્નપ્રભામાં, શરાપ્રભામાં અને તમ પ્રભામાં ઉત્પન્ન થાય છે. (૫) અથવા તેએ રત્નપ્ર ભામાં, શકરાપ્રભામાં અને અધઃસપ્તમીમાં ઉત્પન્ન થાય છે. अहवा रयणपभाए य, वालुयप्पभाए य, पकष्पभाए य, होज्जा " ( १ ) अथवा रत्नप्रलाभां वायुप्रलाभां ने अलाभां उत्पन्न थाय छे. " जात्र अहवा रयणप्पभाए य, 66
SR No.009318
Book TitleBhagwati Sutra Part 08
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1965
Total Pages692
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size40 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy