SearchBrowseAboutContactDonate
Page Preview
Page 252
Loading...
Download File
Download File
Page Text
________________ - - भगवतीसूत्रे २३४ भवन्ति इति पृच्छा, भगवानाह- गंगेया ! सव्वे वि ताव रयणप्पमाए होजा। हे गाङ्गेय ! सर्वेऽपि उत्कर्षेण नैरयिकास्तावत् रत्नप्रभायां भवन्ति तद्गामिनां तत्स्थानानां च बहुत्वात , अथ द्विकसंयोगि भङ्गानाह - 'अहवा रयणप्पभाए य सक्करप्पभाए य होज्जा' अथवा उत्कृष्टपदिनो नैरयिका रत्नप्रभायां च, शर्करामभायां च भवन्ति, ' अहवा रयणप्पभाए य वालुयप्पभाए य होज्जा' अथवा उत्कर्षण नैरयिकाः रत्नप्रभायां च वालुकामभायां च भवन्ति 'जाव अहदा स्यणप्पभाए य अहेसत्तमाए होज्जा' यावत् अथवा रत्नप्रभायां च पङ्कप्रभायां च भवन्ति, अथवा रत्नप्रभायां च धूमप्रभायां च भवन्ति, अथवा रत्नप्रभायां च तमःप्रभायां च भवन्ति, अथवा रत्नप्रभायां च अधःसप्तम्यां च भवन्ति । अथ उत्कर्षेण नैरयिप्रश्न के उत्तर में प्रभु कहते हैं-'गंगेया' हे गांगेय ! 'सवे वि ताव रयणप्पभाए होजा' समस्त नैरयिक उत्कृष्ट की अपेक्षा रत्नप्रभा पृथि. वी में होते हैं क्यों कि उसमें जानेवालों की और उसमें रहनेवालों की संख्या बहुत होती है अब सूत्रकार विकसंयोगको लेकर कथन करते हैं-(अहवा रयणप्पभाए य, सकरपभाए य होजा) अथवा उत्कृष्ट पदी नैरयिक रत्नप्रभा में और शर्कराप्रभा में होते हैं ( अहवा रयणप्पभाए य वालयप्पभाए य होजा ) अथवा उत्कृष्टपदी नैरयिक रत्नप्रभा में और वालुकाप्रभा में होते हैं । ' जाच अहवा-रयणप्पभाए य अहेसत्तभाए होजा' यावत् अथवा रत्नप्रभा में और पंकप्रभा में होते है, अथवा रत्नप्रभा और धूमप्रभा में होते हैं, अथवा रत्नप्रभा और तमःप्रभा में होते हैं, अथवा रत्नप्रभा और अधःसप्तमी पृथिवी में होते है । अब उत्कृष्ट की अपेक्षा नैरथिकों के विकसयोग को बताने के लिये महावीर प्रभुना उत्त२-"गगेया !" उ गाय ! “ सव्वे वि ताव रयणप्पभाए, होज्जा" समरत ना२ टन अपेक्षा २त्नमा पृथ्वीमा ઉત્પન્ન થાય છે, કારણ કે તેમાં જનારની અને રહેનારની સંખ્યા ઘણી જ હોય છે. * હવે સૂત્રકાર દ્વિસંગની અપેક્ષાએ નીચેના ભાગોનું કથન કરે છે– " अहवा रयणप्पभाए य, सक्करप्पभाए य, होज्जा" (१) अथवा तस। २न. प्रमामा मने ॥४२मामा त्पन्न थाय छे. “ अहवा रयणप्पभाए य, वालुयप्पभाए य होज्जा" (२) अथवा तसा रत्नप्रभामा भने वायुप्रक्षामा उत्पन्न थाय छे. "जाव अहवा रयणप्पभाए य अहे सत्तमाए होजा" (3) अथवा २त्नप्रभा અને પંકપ્રભામાં,(૪) અથવા રત્નપ્રભા અને ધૂમપ્રભામાં,(૫)અથવા રત્નપ્રભા અને તમઃપ્રભામાં (૬) અથવા રતનપ્રભા અને અધસપ્તમીમાં ઉત્પન્ન થાય છે.
SR No.009318
Book TitleBhagwati Sutra Part 08
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1965
Total Pages692
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size40 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy