SearchBrowseAboutContactDonate
Page Preview
Page 200
Loading...
Download File
Download File
Page Text
________________ - - १८३ भगवतीस्त्र चत्वारश्चेत्यादयः पञ्चत्रिंशद् विकल्पा भवन्ति, तैश्च सप्तपद पञ्चकस योगैकविंशते. गुणने पञ्चत्रिंशदधिकसप्तशत (७३५) भगा भवन्ति । पटकसयोगे तु अष्टानां पोढात्वे एकः, एकः, एकः, एकः, एकात्रयश्च ( १, १, १, १, १, ३ ) इत्यादय एकविंशतिर्विकल्पाः, तैश्च सप्तपदपट्कसंयोगानां सप्तकस्य गुणने सप्तचत्वारिशदधिक शत (१४७) भगा भवन्ति । सप्तकसंयोगे पुनरप्टानां सप्तधात्वे सप्त विकल्पाः, तैश्चैकैकस्य सप्तकसंयोगगुणने सप्तैत्र भगा भवन्तीति (७-१४७७३५-१२२५-७३५-१४७-७) इति सर्वस मेलने व्यधिकसहस्त्रय (३००३) भङ्गा भवन्तीति ॥ सू० ७॥ अष्टनैरयिकाणां कोष्ठकम् अष्टानाम्-एकसंयोगे---७ " द्विकसंयोगे-१४७ ,, त्रिकसंयोगे-७३५ चतुष्कसंयोगे-१२२५ " पश्चकसंयोगे-७३५ , षट्कसंयोगे-१४७ , सप्तकसंयोगे-७ ___ सर्वसंमेलने--३००३ भङ्गाः में आठ नैरयिकों के ३५ विकल्प होते हैं-इनका सान नरक के पंच संयोगी २१ भंगों के साथ गुणा करने पर ७३५ भंग होते हैं। षटूकसंयोग में २१ विकल्प होते हैं इनसे सात नरक के छह संयोगी सात भंग के साथ गुणा करने पर १४७ भंग होते हैं । आठ संख्या के सात संयोगी सात विकल्प होते हैं-इनका सात नरक के सात संयोगी एक विकल्प के साथ गुणा करने पर ७ भंग होते हैं। इस तरह ७-१४७-७३५, -१२२५-७३५-१४७-७ इन सब का योग ३००३ भंगरूप होताहै ।।मू.७॥ છે. આઠ નારકના પંચકસંગમાં ૩૫ વિક૯પ થાય છે. પ્રત્યેક વિકલ્પના સાત નરકના પંચકસંગથી ૨૧ ભંગ થાય છે તેથી ૩૫ વિા૫ના કુલ ૨૧૪૩૫=૭૩૫ પંચકસોગી ભંગ બને છે. ષક સંગમાં ૨૧ વિકટ થાય છે. પ્રત્યેક વિકલ્પના સાત નરકના સંગથી ૭ ભંગ થાય છે આ રિતે ૭ વિક૯પના કુલ ૭૪૨૧=૧૪૭ ષક સંચાગી ભંગ બને છે. આઠ નારકના સાતસંયોગી સાત ભંગવાળા એક જ વિકપ બને છે. તેથી સાત सयोगी पुस ७ थाय छे. ते मांगाना सरवाणी' ७+१४७+७34+ १२२५०.७34+१४७+७-३००३. थाय छ। सू०७ ।।
SR No.009318
Book TitleBhagwati Sutra Part 08
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1965
Total Pages692
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size40 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy