SearchBrowseAboutContactDonate
Page Preview
Page 199
Loading...
Download File
Download File
Page Text
________________ प्रमैन्द्रिका टीका शे० ९ ४० ३२ सू० ७ भवान्तरप्रवेश नकनिरूपणम् १८१ यावत् - अथवा द्वौ रत्नप्रभायाम्, एकः शर्क रामभायाम्, योवत् एको वालुका प्रभायाम्, एक. पङ्कमभायाम्, एको धूमप्रभायाम्, एकस्तमः प्रभायाम्, एको " एक, सप्तम्यां भवति । एवं चाष्टानां नैरयिकाणाम् व्यधिकसहस्रत्रयं भङ्गा भवन्ति, तथा हि- अष्टानामेकत्वे सप्त (७) भङ्गाः, द्विक्संयोगे तु अष्टानामपि द्वित्वे एकः सप्तेत्यादयः सप्त विकल्पाः । तैश्च सप्तभि: सप्तपदद्विकस योगे एक विंशतेगुणनात् सप्तचत्वारिंशदधिकशत (१४७) भङ्गा भवन्ति । त्रिकस योगे तु अष्टानां त्रिवे एकः, एकः, षट्' इत्यादयः एकविंशतिर्विकल्पा भवन्ति, तैश्च सप्तपदत्रिक संयोगे पञ्चत्रिंशतो गुणने पञ्चत्रिंशदधिकसप्तशत ( ७३५ ) भङ्गा भवन्ति । चतुष्कसयोगे तु अष्टानां चतुर्द्धात्वे एक, एकः, एकः, पञ्श्चेत्यादयः पञ्चत्रिंशद् विकल्पा भवन्ति, तैश्च पञ्चत्रिंशद्विकल्पैः सप्तपदचतुष्कस योगानाम् गुणने पञ्चत्रिंशत्यधिकद्वादशशत(१२२५) भङ्गा भवन्ति । पञ्चकस योगे तु अष्टानां पञ्चत्वे एकः, एकः एकः, नारक रत्नप्रभा में, एक नारक शर्कराप्रभा में, एक नारक वालुकाप्रभा में, एक नोरक पंकप्रभा में, एक नारक धूमप्रभा में एक नारक तमः प्रभा में और एक नारक अधः सप्तमी पृथिवी में उत्पन्न हो जाता है इस तरह से आठ नैरधिकों के ३००३ भंग होते हैं-आठ नैरयिकों के एकत्व में ७ भंग, द्विक संयोग में १४७, त्रिकसंयोग में एक-एक छह इत्यादिरूप २१ विकल्पों से ३५ के साथ गुणा करने पर ७३५ भंग, चतुष्क संयोग में एक एक एक पांच इत्यादिरूप ३५ विकल्पों से सातपदचतुष्क संयोगों को अर्थात् ३५ को गुणित करने पर १२२५ भंग होते हैं। पंचक संयोग उत्पन्न थाय छे. “ एव संचारेयव्वं " આ પૂર્વોક્ત રીત અનુસાર ખાકીના ભંગા પણ કહેવા જોઇએ. हवे सूत्र हे सप्तस योगी लगने अ४८ ४रे छे " जाव अहवा दो रयणभाए, एगे सक्करपभाए, जाव एगे अहे सतमाए होज्जा " अथवा એ નારક રત્નપ્રભામાં, એક નારક શરામભામાં, એક નારક વલુકાપ્રભામાં, એક નારક પકઞભામાં, એક નારક ધૂમપ્રભામાં, એક નારક તમ.મભામા અને એક નારક નીચે સાતમી નરકમાં ઉત્પન્ન થાય છે આ રીતે આઠ નાકાના કુલ ૩૦૦૩ ભંગ થાય છે. આઠ નારકના એકત્વમા ૭ ભંગ થાય છે. દ્વિકસાગમાં ૧૪૭ ભંગ થાય છે ત્રિકસ ચાગમાં ૧-૧-૬ ઈયાદિ રૂપ ૨૧ વિકલ્પ બને છે, તે દરેક વિકલ્પના ૩૫ ભ'ગ થાય છે. તેથી ત્રિકસ’ચેાગી કુલ ભગ ૩૫×૨૧=૭૩પ થાય છે. ચતુષ્કસ ચેાગમાં ૧-૧-૧--૫ ઈત્યાદિ રૂપ ૩૫ વિકલ્પ થાય છે. તેના પ્રત્યેક વિકલ્પના ૩૫ ભગ થાય છે. તેથી ૩૫ વિકલ્પના કુલ ૩૫૪૩૫=૧૨૨૫ ચતુષ્કસ'ચેગી ભંગ થાય
SR No.009318
Book TitleBhagwati Sutra Part 08
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1965
Total Pages692
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size40 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy