SearchBrowseAboutContactDonate
Page Preview
Page 201
Loading...
Download File
Download File
Page Text
________________ प्रमेयचन्द्रिका टीका श० ९ उ० ३२ सू० ८ भवान्तरप्रवेशनकनिरूपणम् १८३ मूलम्-नव भंते ! नेरइया नेरइयपवेसणएणं पविसमाणा किं पुच्छा ? गंगेया ! रयणप्पभाए वा होज्जा जाव अहेसत्तमाए वा होज्जा७, अहवा एगे रयणप्पभाए अट्ट सक्करप्पभाए होज्जा, एवं दुयासंयोगो जाव सत्तगसंजोगो ८ य जहा अट्टण्ह भणियं तहा नवण्हं पि भाणियव्यं, नवरं एक्केको अन्भहिओ संचारेयम्बो, सेसं तं चेव पच्छिमो आलावगोअहवा तिन्नि रयणप्पभाए, एगे सक्करप्पभाए, एगे वालयप्पभाए जाव एगे अहेसत्तमाए वा होज्जा ॥ सू० ८ ॥ छाया-नव भदन्त ! नैरयिकाः। नरयिकप्रवेशनकेन प्रविशन्तः किं पृच्छा, गाङ्गेय ! रत्नप्रभायां वा भवन्ति, यावत् अधःसप्तम्यां वा भवन्ति ७। अथवा एको रत्नप्रभायाम् , अप्टी शर्करामभायां भवन्ति, एव द्विकसं योगो यावत् सप्तकसंयोगाश्च यथा अष्टानां भणितस्तथा नवानामपि भणितव्यः, नवरम् एकैकोऽभ्यधिकः संचारयितव्यः, शेषं तदेव, पश्चिमः आलापक:-अथवा त्रयो रत्नप्रभायाम् , एकः शर्क रामभायाम् , एको वालुकाप्रभायाम् यावत् एकोऽधःसप्तम्यां वा भवति ।।८ ___टीका-अथ नवानां नैरयिकाणां पश्चाधिकपश्चसहस्र ( ५००५) भगान् प्रतिपादयितुमाह-'नव भंते' इत्यादि । नव भंते ! नेरइया नेरइय पवेसणएणं पविसमाणा किं पुच्छा? ' गाङ्गेयः पृच्छति-हे भदन्त ! नव नैरयिकाःनैरयिकमवेशनकेन प्रविशन्तो नैरयिकभवप्रवेशन कुर्वन्तः किं रत्नप्रभायां वा भवन्ति, (नव भंते ! नेरइया ) इत्यादि । टीकार्थ-नौ नैरयिकों के ५००५ भंग होते है सो इन्हीं भगों को प्रतिपादित करने के लिये सूत्रकार ने इस सूत्र का कथन किया हैइसमें गांगेय ने प्रभु से ऐसा पूछा है कि हे भदन्त ! नौ नरयिक नैरयिक प्रवेशनक द्वारा नैरयिक भव में प्रवेश करते हुए कहां होते हैं - “नव भते ! नेरइया " त्या ટીકાઈ–અન્ય ગતિમાંથી નારક ગતિમાં પ્રવેશ કરતા ૯ નારકના જે ૫૦૦૫ ભંગ થાય છે તેનું સૂત્રકારે આ સૂત્રમાં પ્રતિપાદન કર્યું છે. गांगेय समारना प्रश्न-“नव भंते ! नेरइया” 8 सह-त! रयि: પ્રવેશન દ્વારા નૈરયિક ભવમાં પ્રવેશ કરતા નવ નારક શું રત્નપ્રભામાં ઉત્પન્ન
SR No.009318
Book TitleBhagwati Sutra Part 08
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1965
Total Pages692
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size40 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy