SearchBrowseAboutContactDonate
Page Preview
Page 178
Loading...
Download File
Download File
Page Text
________________ भगवती १६० , भायाम्, एको धूमप्रभायाम्, एकोऽधः सप्तम्यां भवति २, 'अवाएगे रयणभाए, एगे तमाए एगे अहे सत्तप्राय होज्जा ३, अथवा एको रत्नप्रभायाम् यावत् एकः शर्कराप्रमायाम् एको बालुकापसायाम्, एका पड्डुममायाम्, एकस्तमः प्रभायाम्, एकोऽधः सप्तम्यां भवति ३, 'अहवा एगे रयण पभाए जान एगे बालुयप्पभाए एगे धूमप्पभाए जात्र एगे असत्तमाए होज्जा ४, अथवा एको रत्न प्रभायां यावत् एकः शर्करामभायां एको बालुकाप्रभायां एको धूमपा यावत् एकस्तम प्रभायाम् एकोऽधः सप्तम्यां भवति ४, 'अवा पगे रयणप्पभाए, एगे सक्करपभाए, एगे पंप्पभाए, जाव एगे असत्तमाए होज्जा५, ' अथवा एको रत्नप्रमायाम् एकः शर्कराप्रभायाम् एकः पङ्कप्रभायाम्, यावत् एक नारक पंक्रमना में, एक नारक धूमप्रभा में और एक नारक अधः मी पृथिवी में उत्पन्न हो जाता है २, ( अहवा एगे रयणप्पभाए, एगे पंकभाए, एगे तनाए, एगे अहे सन्तमाए होज्जा) अथवा एक नारक रत्नप्रभा में, एक नारक शर्कराप्रभा से, एक नारक वालुकाप्रभा से एक नारक पंकप्रभा में, एक नारक तमः प्रभा में और एक नारक अधः सप्तम पृथिवी से उत्पन्न हो जाता है ३ ( अहवा एगे रयणसाए जोव एगे बालुवप्पभाए एगे धूमप्पभाए जाव एगे अहे सन्तमाए होज्जा ४ ) अथवा - एक नारक रत्नप्रभा में घावत् एक नारक शर्कराम में, एक नारक वालुकाप्रभा में, एक नारक धूमप्रभा में, एक नारक तमः प्रभा में और एक नारक अधः सप्तमी पृथिवी में उत्पन्न हो जाता है ५, ( अहवा एगे स्यणप्पभाए, एगे सकरप्पभाए, एगे पंप भाए, जाव एगे अहे सत्तमाए होज्जा ) अथवा - एक नारक • નારક રત્નપ્રભામાં, એક નારક શર્કરાપ્રભામા, એક નારક વાલુકાપ્રભામાં, એક નારક પકપ્રભામાં, એક તારક ધૂમપ્રભામાં અને એક નારક અધ’સપ્તમીમાં उत्पन्न थये " अत्रा एगे रयणप्पभाए, जात्र एगे पकप्पभाए, एगे तमाए, एगे अहे सत्तमाए होज्जा ' ( 3 ) अथवा मे नार४ रत्नप्रभासां मे शशપ્રભામાં, એક વાલુકાપ્રભામાં, એક પકપ્રભામાં, એક તમઃપ્રભામાં અને એક નીચે સાતમી નરકમાં ઉત્પન્ન થાય છે. "अहवा एगे रयणप्पभाए, जाव एगे वालुयप्पभाए, एगे धूमप्पभाए जाव एगे अद्दे मत्तमाए होज्जा " ( ४ ) अथवा मे नारः रत्नप्रलाभांश પ્રભામાં, એક વાલુકાપ્રભામાં, એક ધૂમપ્રભામાં, એક તમઃપ્રભામાં અને એક નીચે સાતમી પૃથ્વીમાં ઉત્પન્ન થાય છે. अहवा एगे रयणभाए, एगे सकभाए, एगेप कप्पभाए, जाव एगे अहे सत्तमाए होज्जा " (4) अथवा थे ""
SR No.009318
Book TitleBhagwati Sutra Part 08
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1965
Total Pages692
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size40 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy