SearchBrowseAboutContactDonate
Page Preview
Page 179
Loading...
Download File
Download File
Page Text
________________ प्रमेन्द्रका टी० श०९ उ १२ सू० ५ भवान्तर प्रवेशनकनिरूपण १६१ 1 एको धूमप्रभायाम् एकस्तमः प्रभायाम्, एकोऽधः सप्तम्यां भवति ५, ' अहवा एगे रयणप्पभाए एगे बालुयप्पभाए, जाव एगे असत्तमाए होज्जा ६, अथवा एको रत्नप्रभायाम्, एको पालुकापसायाम्, यावत् एकः पङ्कमभावास्, एको धूमप्रभायाम्, एकस्तमः प्रभायाम्, एकोऽधः सप्तम्यां भवति ६, ' अहवा एगे सक्कर पभाए, एगे वाटुयष्पभाए, जाव एगे असत्तमाए होज्जा७, अथवा एकः शर्क रामभायाम्, एको वालुकाममायाम्, यावत् एकः पङ्कमभायाम्, एको धूमप्रभायाम्, एकस्तमः प्रभायाम्, एकोऽधः सप्तम्यां भवति ७ ॥ इति पण्णां पद्संयोगे सप्त भङ्गाः भवन्ति७। तथा च पण्णां नैरयिकाणां नैरयिकप्रवेश ने चतुर्विंशत्यधिनवभङ्गाः भवन्ति तथाहि - एक संयोगे सप्त ७, द्विक्संयोगे पञ्चाधिकशतम् रत्नप्रभा में, एक नारक शर्कराप्रभा में, एक नारक पंकप्रभा से, एक नारक धूमप्रभा से एक नमःप्रभा मे और एक नारक अधः लप्तमी पृथिवी में उत्पन्न हो जाना है ५, ( अहवा एगे रयणप्प ना.ए एगे वालु यप्पभाए जाव एगे अहे सत्तमाए होज्जा) अथवा एक नारक रत्नप्रभा में, एक नारक वालुकाप्रभा में, एक नारक पंकप्रभा में, एक नारक धूमप्रभा से, एक नारक तमः प्रभा से और एक नारक अधः सप्तमी पृथिवी में उत्पन्न हो जाता है ६ ( अहवा एगे सककरपभाए, एगे वालुभाए, जाच एगे अहे सन्तमाए ) अथवा एक नारक शर्करामला में, एक नारक वालुकाप्रभा में, एक नारक पंकप्रभा में, एक धूमप्रभा में, एक नारक तमः प्रभा मे और एक नारक अधः सप्तमी पृथिवी उत्पन्न हो जाता है ७ इस प्रकार के ये सात संग छह नैरयिकों के षट्कसंयोग में हुए हैं । इस तरह छह नैरयिकों के नैरयिक प्रवेशन में एक संयोग के ७ संग, द्विक संयोग के १०५ संग, त्रिक નાક રત્નપ્રમામાં, એ શર્કરાપ્રભામા, એક પકપ્રભામાં, એક ધૂમપ્રભામાં, એક તમ પ્રભામાં અને એક નીચે સાતમી નરકમા ઉત્પન્ન થાય છે << अहवा एगे रयणभाए, एगे वालुयप्पभाए, जाव एगे अहे सत्तमाए होज्जा " (६) अथवा એક નારક રત્નપ્રભ માં, એક નારક વાલુકાપ્રભામાં, એક નારક પકપ્રભામાં, એક નારક ધૂમપ્રભામાં, એક નારક તમ પ્રભામાં અને એક નારક નીચે સાતમી નરકમાં ઉત્પન્ન થાય છે. अहवा एगे सक्करपभाए, जाव एगे अहे सत्तमाए होजा (૭) અથવા એક નારક શરાપ્રભામાં, એક વાલુકાપ્રભામાં, એક પકપ્રભામાં, એક ધૂમપ્રભામાં, એક તમઃપ્રભામાં અને એક નીચે સાતમી નરકમાં ઉત્પન્ન થાય છે. આ રીતે છ નારકાના ષટ્સ ચૈાગી ભગ છ થાય છે. આ રીતે ૬ નારકાના એકસચેાગી ભગ ૭, દ્વિકસચેાગી ભગ ૧૦૫, ત્રિક 66 भ २१ "
SR No.009318
Book TitleBhagwati Sutra Part 08
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1965
Total Pages692
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size40 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy