SearchBrowseAboutContactDonate
Page Preview
Page 177
Loading...
Download File
Download File
Page Text
________________ प्रमेयचन्द्रिका टो० श०९ ४०३२ सू० ५ भवान्तरप्रवेशनकनिरूपणम् १५९ एकैकस्मिन् विल्पे एकविंशतिरेकविंशतिङ्गा भवन्ति । तथाहि-रत्नप्रभागाधान्ये पञ्चदश १५, शर्क राप्रभाप्राधान्ये पञ्च ५, वालुकाप्रभाप्राधान्ये एकः १ । एवम् १५-६-१-२१, पञ्चदश, पञ्च, एकश्चेति सर्वसमेलने जाता एकविंशतिः२१ । एतेषां पञ्चभिर्विकल्पैर्गुणने पण्णां पञ्चकसंयोगे पश्चाधिकशतभङ्गा भवन्तीति१०५। _ अथ पणां नैरयिकाणां षट्कसंयोगे सप्तभङ्गान् प्रतिपादयति- अहवा यणप्पभाए इत्यादि । 'अहवा एगे रयणप्पभाए, एगे सकरप्पभाए जाव एगे तमाए होज्जा १, अथवा एको रत्नप्रभायाम् , एकः शर्कराप्रभायाम् , यावत् एको वालुकापभायाम् , एकः पङ्कप्रभायाम् , एको धूमप्रभायाम्, एकस्तमःमभायां भवति १, 'अहवा एगे रयणप्पभाए, जाव एगे धूमप्पभाए, एगे अहे सत्तमाए होज्जा २, अथवा एको रत्नप्रभायाम् यावत् एकः शकराप्रभायाम् , एकः पङ्कप्रभंग होते हैं। जो इस प्रकार से हैं-रत्नप्रभा की प्रधानता से १५, शर्कराप्रभा की प्रधानता से ५, और वालुकामभा को प्रधानता से १ इनका जोड़ २१ होता है इन २१ को ५ विकल्पों से गुणा करने पर छह नारकों के पंचक संयोग में १०५ भंग आ जाते हैं। अब छह नैरयिकों के षट्क संयोग में सातभंगों को सूत्रकार दिखलाते हैं-(अहवा-एगे रयणप्पभाए, इत्यादि-(अहवा एगे रयणप्पभाए एगे सकरप्पभाए, जाव एगे तमाए होज्जा १) अथवा एक नारक रत्नप्रभा में एक नारक शर्करा. प्रभा में, एक नारक वालुकाप्रभा मे , एक नारक पंकप्रभा में, एक धूमप्रभा में और एक नारक तमःप्रभा में उत्पन्न हो जाता है १. (अहवा एगे रयणप्पभाए, जाव एगे धूमप्पभाए एगे अहे सत्तमाए होज्जा २) अथवा एक नारक रत्नप्रभा में, एक नारक शर्कराप्रभा में, બને છે-રત્નપ્રભાની પ્રધાનતાવાળા ૧૫, શકરપ્રભાની પ્રધાનતાવાળા ૫ અને વાલુકાપ્રભાની પ્રધાનતાવાળે ૧ ભંગ આ રીતે પહેલા વિકલ્પના કુલ ૨૧ ભંગ થાય છે એવા ૨૧ ભંગવાળા પાંચ વિક૯૫ના ૨૧*૫=૧૦૫ કુલ પંચકસંગી ભંગ થાય છે. હવે છ નારકેના છ નરકમાં પ્રવેશની અપેક્ષાએ જે સાત ષકસ ગી मन छ त ५४८ ४२वामां आवे है-" अहवा एगे रयणप्पभाष, एगे सकरप्पभाए, जाव एगे तमाए होजा" (१) मे ना२४ २त्न प्रमामा, मे નારક શર્કરામભામાં, એક નારક વાલુકાપ્રભામાં, એક નારક પંકપ્રભામા, એક ना२४ धूमप्रभामा मन मे ना२४ तभ प्रभामा उत्पन्न याय छे. "अहवा एगे रयणप्पभाए, जाव एगे धूमप्पभाए, एगे अहे सत्चमाए होजा" (२) मथवा मे।
SR No.009318
Book TitleBhagwati Sutra Part 08
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1965
Total Pages692
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size40 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy