SearchBrowseAboutContactDonate
Page Preview
Page 176
Loading...
Download File
Download File
Page Text
________________ ૧૮ भंगवतीस्त्रे किन्तु नवरं एको अन्भहिओ संचारेयव्यो जाव पच्छिमो भंगो अहवा दो वालुयप्पभाए, एगे पंकप्पभाए, एगे धूमप्पभाए, एगे तमप्पभाए, एगे अहे सत्तमाए होना ' नवरं पञ्च नैरयिकाणां पञ्चायोगापेक्षया पण्णां नैरयिकाणां पञ्चक संयोगे विशेषस्तु एकोऽभ्यधिकोऽत्र संचारयितव्यो यावत् पश्चिमोऽन्तिमो भङ्गस्तुअथवा द्वौ वालुकाप्रमायाम् भवतः, एकः पङ्कप्रभायाम् एको धूममभायाम् , एकस्त मायाम् एकोऽधः सप्तम्यां भवति, एषां पण्णां नैरयिकाणां नरकपञ्चकसंयोगे पञ्चभिर्विकल्पैः पश्चाधिकशतभङ्गा भवन्ति, तथाहि-एकः, एकः, एकः एकः द्वौ १॥ एक, एकः, एकः द्वी, एकः २। एकः, एक, द्वी, एका, एकः ३ । एकः द्वौ, एकः, एकः एकः ४ । द्वो, एकः, एकः, एकः, एका, ५ । इति पञ्च विकल्पा!। नैरयिकों के नरकपंचक के संयोग की तरह ही जानना चाहिये किन्तु (नवरं एको अभहिओ संचारेयव्यो जोव पच्छिमो भंगो अहवा दो वालयप्पभाए, एगे पंकप्पभाए, एगे धूमप्पभाए एगे तमप्पभाए एगे अहे सत्तमाए होज्जा) पांच नैरयिकों के पंचकसंयोग की अपेक्षा छह नरयिकों के पंचक संयोग में विशेषता एक के अधिक संचार करने की है यावत् अन्तिम भंग-अथवा-दो बालुकाप्रभा में, एक नारक पंकप्रभा में, एक नारक धूमप्रभा में, एक नारक तमःप्रभा में, और एक नारक अधः सप्तमी पृथिवी में उत्पन्न हो जाता है इन छह नैरयिकों के नरकपंचक के संयोग में पांच विकल्पों को लेकर १०५ भंग होते हैं-पांच विकल्प इस प्रकार ले हैं-१-१-१-१-२,१-१-१-२-१,१-१-२-१-१, १-२-१-१-१, २-१-१-१-१ एक एक विकल्प में यहां पर २१-२१ अमहिओ सचारेयवो जाव पच्छिमो भगो-अइवा दो वालयप्पभाए, एगे पकप्पभाए, एगे धूमप्पभाए, एगे तमप्पभाए, एगे अहे सत्तमाए होज्जा" पाय નારકના પંચકસંયોગમાં એકને અધિક સંચાર કરવાની જ વિશેષતા છે. 'આ રીતે છેલે પંચરંગી ભંગ આ પ્રમાણે બને છે-“અથવા બે નારક વાલકાપ્રભામાં, એક નારક પંકપ્રભામાં, એક નારક ધૂમપ્રભામાં, એક નારક તમ પ્રભામાં અને એક નારક નીચે સાતમી નરમાં ઉત્પન્ન થાય છે છ નારકના નરપંચકના સંગની અપેક્ષાએ પાંચ વિકલપ થાય છે. તે પગે વિકલ્પના કુલ ૧૦૫ ભંગ થાય છે પાંચ વિક૯પ આ પ્રમાણે બને छ-१-१-१-१-२ ।। ५९ो वि४८५, १-१-१-२-१ ना माने वि५, १-१-२-१-१ ना त्रीने वि४६५, १-२-१-१-१२ या A५ भने २-1-1-1-12 पाया ४ि८५, प्रत्येR४८५ना नाये । प्रभारी २१ ,
SR No.009318
Book TitleBhagwati Sutra Part 08
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1965
Total Pages692
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size40 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy