SearchBrowseAboutContactDonate
Page Preview
Page 172
Loading...
Download File
Download File
Page Text
________________ भगवतीसूत्रे अथ षण्णां त्रिकसंयोगे सार्द्धशतत्रय भङ्गानाह-'अहवा एगे रयणप्पभाए' इत्यादि। अत्र दशविकल्पा भवन्ति, तथाहि-एक, एकः, चत्वारः१। एकः द्वौ, त्रयः। द्वौ, एकः, त्रयः३ । एकः, त्रयः, द्वौ४ा द्वौ, द्वौ, द्वौ। त्रयः, एकः, द्वौ६। एकः, चत्वारः एक: ७ । द्वौ, त्रयः, एका ८ । त्रयः, द्वौ, एकः ९ । चत्वारः, एकः, एकः १०॥ इति दश विकल्पा भवन्ति, तेपु एकः, एकः, चत्वारः' इति प्रथम विकल्पमाह'अहवा एगे रयणप्पभाए, एगे सक्करप्पभाए, चचारि वालुयप्पभाए होज्जा' अथवा एको रत्नप्रभायास् , एकः शकेराप्रभायां चत्वारो वालुकाप्रभायां भवन्ति१, ' अहवा एगे रयणप्पभाए एगे सक्करप्पभाए चत्तारि पंकप्पभाए होज्जा ' अथवा एको रत्नप्रभायाम् , एकः शर्कराप्रभायास् , चत्वारः पद्धप्रभायां भवन्ति २, एवं जाव अहवा एगे रयणप्पभाए, एगे सक्करप्पभाए, चत्तारि अहेसत्तमाए' पर अब छह नारकों के त्रिक संयोग में जो ३५० भंग होते हैं उन्हें सूत्रकार प्रकट करते हैं-(अहवा एगे रयणपाए ) इत्यादि यहां पर इस तरह से ये दस १० विकल्प होते हैं-१-१-४, १-२-३, २-१ -३, १-३-२,२-२-२, ३-१-२, १-४-१, २-३-१, ३-२-१,४-१-१ सो इनमें से प्रथम विकल्प को आश्रित करके सूत्रकार कहते हैं कि(अहवा एगे रयणप्पभाए, एगे सकरप्पभाए, चत्तारि बालुयप्पभाए) अथवा एक नारक रत्नप्रभा में उत्पन्न हो जाता है, एक नारक शकराप्रभा में उत्पन्न हो जाता है और चार नारक वालुकाप्रभा में उत्पन्न हो जाते हैं १, (अहदा एगे रयणप्पसाए, एगे सक्करप्पभाए चत्तारि पंक पभाए) अथवा एक नारक रत्नप्रसा में, एक नारक शर्कराप्रभा में और चार नारक पंकप्रभा में उत्पन्न हो जाते हैं २, (एवं जाव હવે છ નારકોના જે ૩૫૦ ત્રિકસંયોગી ભંગો થાય છે તેમને પ્રકટ ४२वामा माछ-" अहवा एगे रयणप्प भार" त्याहि. मडी ॥ प्रभार ૧૦ વિકલ્પ બને છે–૧–૧-૪ ને પહેલે વિક૯૫, ૧-૨-૩ ને બીજો વિકલ્પ, २-१-3 श्री वि८५, १-३-२ नो या वि४६५, २-२-२ न पाया वि४६५, ३-१-२ नो छो वि४८५, १-४-१ नो सातमी qि८५, २-3-१ ને આઠમે વિક૯૫, ૩-૨-૧ ને નવમ વિક૯૫ અને ૪-૧-૧ નો દસમો વિકલ્પ તેમાંથી રત્નપ્રભા અને શર્કરામ સાથે પછીની પૃથ્વીના પેગથી બનતાં પહેલા વિક૫ના ૫ ભંગ નીચે પ્રમાણે સમજવા-(૧) અથવા એક નારક રત્નપ્રભામાં, એક નારક શર્કરામભામાં અને ચાર નારક વાલુકાપ્રભામાં उत्पन्न थाय छे. " अहवा पगे रयणप्पभाप, एगे सक्करभाए, चत्तारि पंकपभाए " (२) अथवा से ना२४ २त्नमामा, ये ना२४ २४२२मामा भने यार ना२३ ५४प्रमाHi G4-थाय छे. “ एवं जाव अहवा एगे रयणप्पभाए,
SR No.009318
Book TitleBhagwati Sutra Part 08
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1965
Total Pages692
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size40 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy