SearchBrowseAboutContactDonate
Page Preview
Page 173
Loading...
Download File
Download File
Page Text
________________ न्द्रिका टो० श०९ उ० ३२ ० ५ भवान्तरप्रवेशनकनिरूपणम् १५१ 6 पूर्वोक्तरीत्या यावत् अथवा एको रत्नमभायाम् एकः शर्करप्रभायाम्, वत्वारो धूमप्रभायां भवन्ति ३, अथवा एको रत्नमभायाम् एकः शर्क रामभायाम्, चत्वारस्तमः प्रभायां भवन्ति४, अथवा एकोरत्नप्रभायास् एकः शर्कराप्रभायाम् चत्वारोधः सप्तम्यां भवन्ति ५ । इति प्रथमो विकल्पः । अथ 'एक, द्वौ त्रयः' इति द्वितीय विकल्पमाह-' अहवा एगे रयणप्पभाए, दो सक्करप्पभाए, तिनि वालुयपाए होज्जा ' अथवा एको रत्नमभायाम्, द्वौ शर्कराप्रमायाम्, त्रयो वालुकाप्रभायां भवन्ति १, एवं एएणं कमेणं जदा पंचण्डं तियासंजोगो भणिओ तहा छन्दवि तियासंजोगो भाणियन्त्रो ' एवं पूर्वोक्तरीत्या एतेन अभिलापक्रमेण यथा पञ्चानां नैरयिकाणां त्रिकलंयोगो भणितस्तथैव पण्णामपि नैरयिकाणाम् त्रिकसंअहवा एगे रयणपभाए, एगे सक्करपनाए, चत्तारि अहे सत्तमाए ) अथवा एक रत्नप्रभा में, एक शर्करामना में और चार धूमप्रभा में उत्पन्न हो जाते हैं ३. अथवा एक नारक रत्नप्रभा में एक नारक शर्कराप्रभा में और चार नारक तमः प्रभा में उत्पन्न हो जाते हैं ४, अथवा एक नारक रत्नप्रअ में एक नारक शर्कराप्रभा में और चार नारक अधः सप्तमी पृथिवी में उत्पन्न हो जाते हैं ५, इस प्रकार से यह प्रथम विकल्प है, अब १-२ -३ रूप जो द्वितीय विकल्प है उसकी अपेक्षा सूत्रकार कथन करते हैं - ( अहवा एगे रयणप्पभाए, दो सक्करप्पभाए, तिनि वालुवप्पभाए होजा) अथवा एक नारक रत्नप्रभा में दो नारक शर्करा में और तीन नारक वालुकाप्रभा में उत्पन्न हो जाते हैं १, ( एवं एएणं कमेणं जहा पंचन्हं तिया संजोगो भणिओ तहा छण्ह वि तिया संजोगो भाणियन्वो) पूर्वोक्तरीति के अनुसार इस अभिलापक्रम एगे सक्करप्पभाए, चत्तारि अहे सत्तमा ए होज्जा " ( 3 ) अथवा ४ नार રત્નપ્રભામાં, એક નારક શકરાપ્રભામા, અને ચાર નારક ધૂમપ્રભામાં ઉત્પન્ન થાય છે (૪) અથવા એક નારક રત્નપ્રભામાં, એક નારક શકરાપ્રભામાં અને ચાર નારક તમઃપ્રભામાં ઉત્પન્ન થાય છે (૫) અથવા એક નારક રત્નપ્રભામાં, એક નારક શર્કરાપ્રસામાં અને ચાર નારુક નીચે સાતમી નરકમાં ઉત્પન્ન થાય છે. હવે ૧-૨-૩ રૂપ ખીજા વિકલ્પનું સૂત્રકાર કથન કરે છે. આ વિકલ્પના પાંચ લાઁગ રત્નપ્રભા અને શકરાપ્રભા સાથે પછીની પૃથ્વીએના અનુક્રમે ચેગ स्वाथी ने छे. ने पाय लौंग नीचे प्रमाणे समवा - " अहवा एगे रय भाए, दो क्रप्पमाए, तिन्नि वालुयपभाए होज्जा " (६) अथवा ते નારકામાંના એક નારક રત્નપ્રભામાં, એ નારક શર્કરાપ્રભામાં, અને ત્રણ નારક वायुप्रप्रमाभां उत्पन्न थाय छे " एवं एएणं क्रमेणं जहा पचण्डं तिया संजोगो
SR No.009318
Book TitleBhagwati Sutra Part 08
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1965
Total Pages692
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size40 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy