SearchBrowseAboutContactDonate
Page Preview
Page 171
Loading...
Download File
Download File
Page Text
________________ प्रमेयमन्द्रिका टीका श० ९ ३० ३२ सू० ५ भवान्तरपवेशनकनिरूपणम् १५३ प्रभायां भवति ५, अथवा पश्च रत्नममायाम् एकोऽधः सप्तम्यां भवति इति । इति पञ्चमविकल्पे षट् इति पञ्चल विकल्पेषु रत्नप्रभाषाश्रित्य त्रिंशद्भङ्गा भवन्ति ३० । इत्यादिरीत्या अन्येऽपि द्विकयोग संभवन्तो विकल्पाः स्वयमूहनीयाः, तदन्तिमविकल्पं सूचयन्नाह-अथवा पञ्च तम प्रभायां भवन्ति, एकोऽधः सप्तम्या भवति । एवं जर्क रामभामाश्रित्य पश्चविंशतिभङ्गाः २५ । वालुकाममामाश्रित्यविंशतिभङ्गाः २० । पङ्कपभामाश्रित्य पञ्चदशभङ्गाः १५ । धूमप्रभामाश्रित्य दशभङ्गाः । तम प्रभामाश्रित्य पञ्चभङ्गाः ५ । एवम् ३०-२५-२०-१५-१०-५=3 १०५ । त्रिंशद , पञ्चविंशतिः, विंशतिः, पञ्चदश, दश, पञ्चचेति सर्वसंमेलने षण्णां द्विकसंयोगे जाताः सर्वे पञ्चाधिक शतभङ्गाः १०५ । में उत्पन्न हो जाना है ४, अथवा पांच नारक रत्नप्रभा में और एक नारक तमःप्रभा में उत्पन्न हो जाता है ५, अथवा पांच नारक रत्नप्रभा में और एक नारक अधासप्तमी में उत्पन्न हो जाता है ६, इस प्रकार के ये ६ भंग पंचम विकल्प की अपेक्षा से हुए हैं। इस प्रकार से ये तीस ३० भंग पांच विकल्पों में रत्नप्रभा को अश्रित करके हुए हैं। इसी तरह से अन्य भी विकल्प द्विकसंयोग में अपने आप समझलेना चाहिये। अन्तिम विकल्प को सूचित करने के लिये सूत्रकार कहते हैं कि " अथवा पांच नारक तमःप्रभा में उत्पन्न हो जाते हैं और एक नारक अधः सप्तमी पृथिवी में उत्पन्न हो जाता है। इसी तरह से शर्कराप्रभा को अभित करके पचीलभंग होते हैं । वालुकाम मा को आश्रित करके बीस २० भंग होते हैं। पंकप्रभा को अश्रित करके १५ भंग होते हैं। धूमप्रमा को अश्रित करके १० भंग होते हैं । तमः प्रभा को आश्रित करके ५ संग होते हैं। इस तरह से ३०-२५-२०-१५-१०५ ये सब भग मिलकर १०५ भंग छह नारकोंके द्विकसंयोगमें होते हैं । પ્રભામાં અને એક નારક ધૂમપ્રભામાં ઉત્પન્ન થાય છે. (૫) અથવા પાંચ નારક રત્નપ્રભા અને એક નારક તમ પ્રભામાં ઉત્પન્ન થાય છે (૬) અથવા પાંચ નારક રત્નપ્રભામાં અને એક નારક નીચે સાતમી નરકમાં ઉત્પન થાય છે. આ રીતે રત્નપ્રભાપૃથ્વી સાથે પાંચ વિકલ્પના મળીને કુલ ૩૦ ભ ગ થાય છે. એજ રીતે શર્કરા પ્રભા સાથે પાયે વિકલ્પને મળીને કુલ ૨૫ ભાગ થાય છે. એ જ પ્રમાણે વાલુકાપ્રભા સાથે કુલ ૨૦ મંગ, પંકપ્રભા સાથે કુલ ૧૫ ભંગ, ધૂમપ્રભા સાથે કુલ ૧૦ ભાગ અને તમારપ્રભા સાથે કુલ પ ભગ થાય છે. આ રીતે ૩૦+૨૫+૨૦૧૫- ૧૫=૧૦૫ કુલ કિસગી ભંગ થાય છે. भ२०
SR No.009318
Book TitleBhagwati Sutra Part 08
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1965
Total Pages692
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size40 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy