SearchBrowseAboutContactDonate
Page Preview
Page 150
Loading...
Download File
Download File
Page Text
________________ भगवती एको वालुकामभायाम् ' एकः पङ्कपभायां भवति, ‘एवं जाव अहवा एगे स्यणप्पभाए दो सक्करप्पभाए, एगे वालुयप्पभाग, एगे अहे सत्तमाए होज्जा १२१ एवं पूर्वोक्तरीत्या यावत्-अथवा एको रत्नमभायाम् . द्वौ शर्करामभायाम् , एको बालकामभायाम् , एको धूमप्रभायाम् भवति १०, अथवा एको रत्नप्रभायाम , द्वौ शकेराप्रभायाम् , एको वालुकामभायाम् , एकस्तमःममायां भवति, ५ अथवा एको रत्नप्रभायां द्वौ शर्कराप्रभायास् , एको वालुकाममायाग, एकोऽधः सप्तम्यां भवति १२, 'अहवा दो रयणप्पभाग, एगे सक्करप्पभाए, एगे वालुयप्पमाए, एगे पंकप्पभाए होज्जा' अथवा द्वौ रत्नप्रभायाम् , एका शर्कराममायाम् , एको (९) ( एवं जाव अहया एणे रयणप्पाए, दो सकरप्पभाए, एगे वालुयप्पभाए, एगे अहे सत्तमाए होज्जा) अथवा एक नारक रत्नप्रभा में, दो नारक शकराप्रभा में, एक नारक वालुकाप्रमा, और एक नारक धूमप्रभा में उत्पन्न हो जाता है २ (१०) अथवा एक लारक रत्नप्रभा में, दो नारक गर्कराप्रभा में, एक नारक यालुकोप्रभा में, और एक नारक तमः प्रभा में उत्पन्न हो जाता है ११, अथवा एक नारक रत्नप्रभा में, दो नारक शर्करामभा में, एक नारक वालुकाप्रभा में और एक नारक अधः सप्तमी में उत्पन्न हो जाता है १२ (अहवा दो रयणप्पभाए, एगे सकरप्पभाए एगे नालुयप्पभाए, एगे पंकप्पभाए होज्जा ) यह कथन २-१-१-१ इस चतुर्थ विकल्प की अपेक्षा से किया जा रहा है-अथवा -दो नारक रत्नप्रभा में, एक नारक शकराप्रभा में एक नारक वालुका मे ना२४ ५'प्रभामा ५-1 थाय छे. “ एवं जाव अहवा एगे रयणप्पभाए, दो सक्करप्पभाए, एगे वालुयप्पभाए, एगे अहे सत्तमाए होज्जा” (२) अथवा એક નારક રત્નપ્રભામાં, બે નારક શર્કરપ્રભામાં, એક નારક વાલુકાપ્રભામાં અને એક નારક ધુમપ્રભામાં ઉત્પન્ન થાય છે. (૩) અથવા એક નારક રત્નપ્રભામાં, એ નારક શર્કરા પ્રમામા, એક નારક વાલુકાપ્રભામાં અને એક નારક તમ પ્રભામાં ઉત્પન્ન થાય છે. (૪) અથવા એક નારક રત્નપ્રભામાં, બે નારક વાલકાપ્રભામાં અને એક નારક અધઃસપ્તમીમાં ઉત્પન્ન થાય છે. આ ચાર ભાંગાએ ત્રીજા વિકલ્પના છે. હવે ચેથા વિકપના ચાર ભાગાઓ આપવામાં આવે છે— " अहवा दो रयणप्पभाए, एगे सकरप्पभाए, एगे वालुयप्पभाए, एगे पंकप्पभाए होज्जा" (१) मा में ना२। २त्नप्रनामा, मे ना२४ . પ્રભામાં, એક નારક વાલુકાપ્રભામાં અને એક નારક પંકપ્રભામાં ઉત્પન્ન થાય
SR No.009318
Book TitleBhagwati Sutra Part 08
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1965
Total Pages692
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size40 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy