SearchBrowseAboutContactDonate
Page Preview
Page 112
Loading...
Download File
Download File
Page Text
________________ भगवती त्तरं चारितास्तथा शर्कराप्रभया अपि उपरिमाः पृथिव्यश्चारयितव्याः 'जाव अहवा एगे सक्करप्पभाए, एगे धूमप्पभाए, एगे तमाए, एगे अहेसत्तमाए होज्जा' यावत् अथवा एकः शर्करामभायाम्, एको वालुकाप्रभायाम् , एकः पङ्कमभायाम् , एकस्तमायां भवति २२ । अथवा एकः शर्कराप्रभायाम् , एको वालुकामभायाम् , एकः पङ्कप्रभायाम् , एकोऽधःसप्तम्यां भवति २३ । अथवा एकः शर्करानभायाम् , एको वालुकामभायाम् , एको धूभमभायाम् , एकस्तमायां भवति २४। अथवा एकः शकेरामभायाम् , एको वालुकामभायाम् , एको घूमप्रभायाम् , एकोऽध:सप्तम्यां भवति २५। अथवा एकः शकरामभायाम् , एको वालुकाममायाम् , एकस्तमायाम् , एकः अवासप्तम्याम् , २६ । अथवा-एकः शराप्रभायाम् , एक: पृथिवी का भी योग ऊपर की पृथिवियों के साथ करना चाहिये-(जाव अहवा एगे सकरप्पभाए, एगे धूमप्पभाए, एगे तमाए, एगे अहे सत्त. माए होज्जा) यावत् अथवा एक नारक शकराप्रभा मे, एक नारक वालुकाप्रभा में, एक नारक पंकप्रभा में और एक नारक तमः प्रभा में उत्पन्न हो जाता है २२, अथवा एक नारक शर्कराप्रभा में, एक नारक वालुका प्रभा में, एक नारक पंकप्रभा में और एक नारक अधः सप्तमी मे उत्पन्न हो जाता है २३, अथवा-एक शर्करोप्रभा में एक नारक वालुकाप्रभा मे एक नारक धूमप्रभा में और एक नारक तमः प्रभा में उत्पन्न हो जाता है २४, अथवा एक नारक शर्कराप्रभा में एक नारक वालुकाप्रभा में, एक नारक धूमप्रभा मे और एक नारक अधः सप्तमी पृथिवी में उत्पन्न हो जाता है २५, अथवा-एक नारक शर्कराप्रभा में, एक नारक वालुकाप्रभा में एक नारक तमः प्रभा में और एक नारक આવ્યા છે, તે પ્રમાણે શર્કરામભાને પણ પછીની પૃથ્વીઓ સાથે યોગ કરીને वि४६ ४उवा नये. " जाव अहवा एगे सकरप्पभाए, एगे धुमप्पभाए, एगे तमाए, एगे अहे सत्तमाए होज्जा" (२२) मे ना२४ शशलामा, ४ ना२४ વાલુકાપ્રભામાં, એક નારક પંકપ્રભામાં અને એક નારક તમ પ્રભામાં ઉત્પન્ન થાય છે. (૨૩) અથવા એક નારક શર્કરા પ્રભામાં, એક વાલુકાપ્રભામાં, એક પંકપ્રભામાં અને એક નીચે સાતમી નરકમાં ઉત્પન્ન થાય છે (ર૪) અથવા એક શર્કરામભામાં, એક વાલુકાપ્રભામાં, એક ધૂમપ્રભામાં અને એક તમપ્રભામાં ઉત્પન્ન થાય છે. (રપ) અથવા એક શરામભામાં, એક વાલુકાપ્રભામાં એક ધૂમપ્રભામાં અને એક નીચે સાતમી નરકમાં ઉત્પન્ન થાય છે. (૨૬) અથવા એક નારક શર્કરા પ્રભામાં, એક નારક વાલુકાપ્રભામાં, એક નારક તમ.પ્રભામાં અને એક નિચે સાતમી નરકમાં ઉત્પન્ન થાય છે. (ર૭)
SR No.009318
Book TitleBhagwati Sutra Part 08
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1965
Total Pages692
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size40 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy