SearchBrowseAboutContactDonate
Page Preview
Page 113
Loading...
Download File
Download File
Page Text
________________ प्रमेयचन्द्रिका टीका श०९ उ० ३२ सू० ३ भवान्तरप्रवेशनकानिरूपणम् ९५ पङ्कप्रभायाम् , एको धूमप्रभायाम् , एकस्तमायां भवति २७॥ अथवा एकः शर्कराप्रभायाम् , एकः पङ्कपभायाम् , एको धूमप्रभायाम् , एकः अधःसप्तम्यां भवति २८, अथवा एकः शर्करामभायाम् , एकः पङ्कप्रभायाम् , एकस्तमायाम् , एकः अधः सप्तम्यां भवति२९, अथवा एकः शर्करामभायाम् , एको धूममभायाम् , एकस्तमायां एकः अधःसप्तम्यां भवति ३०, 'अहवा एगे वालयप्पभाए, एगे पंकप्पभाए, एगे धूमप्पभाए, एगे तमाए होज्जा' अथवा एको वालुकाप्रभायाम् , एकः पङ्कप्रभायाम् , एको धूमप्रभायाम् , एकस्तमायां भवति, ३१, ' अहवा एगे वालुयप्पमाए, एगे पंकप्पभाए, एगे धूमप्पभाए, एगे अहेसत्तमाए होज्जा ' अथवा एको अधः सप्तमी पृथिवी में उत्पन्न हो जाता है २६, अथवा-एक शर्कराप्रभा में, एक पंकप्रभा में, एक धूमप्रभा में और तमः प्रभा पृथिवी में उत्पन्न हो जाता है २७, अथवा-एक शर्कराप्रभा में, एक पंकप्रभा मे, एक धूमप्रभा में और एक अधः सप्तमी पृथिवी में उत्पन्न हो जाता है २८, अथवा एक नारक शर्कराप्रभा में, एक नारक पंकप्रभा में एक तमः प्रभा में और एक नारक अधः सप्तमीमें उत्पन्न हो जाता है २९, अथवा एक शर्कराप्रभा में, एक धूमप्रभा में, एक तमाप्रभा में और अधः सप्तमीपृथिवी में उत्पन्न हो जाता है ३०, (अहवा एगे वालयप्पभाए, एगे पंकप्पभाए, एगे धूमप्पभाए, एगे तमाए होज्जा) अथवा एक नारक वालुकाप्रभा में, एक पंकप्रभा में, एक धूमप्रभा में और एक नारक तमःप्रभा में उत्पन्न हो जाता है ३१, ( अहवा एगे वालुयप्पभाए एगे पंकप्पभाए, एगे धूमप्पाए, एगे अहे सत्तमाए होज्जा ) अथवा અથવા એક નારક શર્કરા પ્રભામાં, એક નારક પંકપ્રભામાં, એક નારક ધૂમપ્રભામાં અને એક નારક તમ પ્રભામાં ઉત્પન્ન થાય છે (૨૮) અથવા એક નારક શકરપ્રભામાં, એક નારક પંકપ્રભામાં, એક નારક ધૂમપ્રભામાં અને એક નારક નીચે સાતમી નરકમાં ઉત્પન્ન થાય છે. (૨૯) અથવા એક નારક શકિ. રામભામાં, એક પંકપ્રભામ, એક તમ પ્રભામાં અને એક નીચે સાતમી નરકમાં ઉત્પન્ન થાય છે. (૩૦) અથવા એક નારક શર્કરામભામાં, એક નારક ઘૂમપ્રભામાં. એક નારક તમ.પ્રભામાં અને એક નારક નીચે સાતમી નરકમાં ઉત્પન્ન થાય છે. “अहवा एगे वालुयप्पभाए, एगे पंकप्पभाए, एगे धूमप्पभाए, एगे तमाए होज्जा " (31) Aथा से वायुप्रमामा, ये ५४मामा, मे धूमप्रमामा भने से तम:प्रक्षामा पनि थाय छे. " अहवा एगे वोलुयप्पभाए, एगे पकपमाए, एगे धूमप्पभाए, एगे अहे सत्तमाए होज्जा" (३२) २५२१ मे वायु
SR No.009318
Book TitleBhagwati Sutra Part 08
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1965
Total Pages692
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size40 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy