SearchBrowseAboutContactDonate
Page Preview
Page 684
Loading...
Download File
Download File
Page Text
________________ ६६४ भगवती सूत्रे कम्माणं खओवसमे कडे भवइ, से णं असोच्चा णं केवलिरस वा जाब केवलेणं संजमेणं संजमेज्जा' हे गौतम ! यस्य खलु जीवस्य यतनावरणीयानां कर्मणां क्षयोपशमः कृतो भवति, स खलु जीवः केवलिनः सकाशाद् वा यावत् केवलिश्रावकमभृतेः सकाशाद् वा संयमोपदेशमथुत्वाऽपि केवलेन संयमेन संयच्छेत्, अत्र च यतनावरणीयानि कर्माणि चारित्रविशेपविषयवीर्यान्तराय लक्षणानि अवसेयानि । 'जस्स णं जयणावरणिज्जाणं कम्माणं खओवसमे नो कडे भवइ, सेणं असोच्चा केवलिस वा जात्र नो संजमेज्जा ' यस्य खलु जीवस्य यतना वरणीयानां कर्मणां क्षयोपशमो नो कृतो भवति, स खलु जीवः केवलिमभृतीनां सकाशाद् वा यावत् केवलिपाक्षिकोपासिकायाः सकाशाद् वा संयमोपदेशमश्रुत्वा केवलेन संयमेन नो संयच्छेन्, 'से तेणट्टेणं गोयमा ! जाव अत्थेगइए नो संज समे कडे भन्छ, सेणं असोच्चा णं केवलिस्स वा जाव केचलेणं संजमेणं संजमेज्जा ) जिस जीव के यतनावरणीय करों का क्षयोपशम होता है ऐसा वह जीव केवली से या यावत् उनके आवक आदि से संयम का उपदेश विना सुने भी केवल संयमद्वार ही संयम की यतना कर सकता है। यहां यतनावरणीय कर्म से चारित्रविशेष को आवृत करने वाले वीर्यान्तराय कर्म गृहीत हुए हैं । (जस्स णं जयणावरणिजाणं कम्माणं खओवसमे नो कडे भवइ, से णं असोच्चा केवलिस्स वा जाव नो संजमेज्जा ) जिस जीव के: यतनावरणीयकर्मों का क्षयोपशम नहीं होता है, वह जीव केवली से या यावत् उनके श्रावक आदि से संयम का उपदेश सुने बिना केवल संयम द्वारा संयम की यतना नहीं कर सकता है । ( से तेणट्टेणं गोयमा ! जाव अत्थेगइए नो संज , (: केवळेणं संजमेण' संज मेज्जा ) ? लवना यतनावरलीय भेति । क्षयोपशम थये। હાય છે, તે જીવ કેત્રલી પાસે અથવા તેમના શ્રાવકાદિ પાસે સયમના ઉપદેશ સાંભળ્યા વિના પણ શુદ્ધે સયમદ્વારા જ સયમની યતના કરી શકે છે અહીં • યતનાવરણીય કર્મ ' આ પદના પ્રયાગદ્વારા ચારિત્ર વિશેષને આવૃત કરનાર વીન્તરાય કર્મોને ગ્રહણ કરવાનુ છે, એમ સમજવું. પરન્તુ जस्स णं जय. णावर णिज्जाणं कम्मा' खओवसमे नो कडे भवइ, से ण असोच्चा केवलिस्स वा जात्र नो स'जमेज्जा " ने भवना यतनावशीय भेना क्षयोपशम थयो होता નથી, તે જીવ કેવલી પાસે અથવા તેમના શ્રાવકાદિ પાસે સયમને ઉપદેશ સાભળ્યા વિના કેવલ સયમદ્વારા જ સયમની યતના કરી શકતે નથી.
SR No.009317
Book TitleBhagwati Sutra Part 07
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1964
Total Pages784
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size46 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy