SearchBrowseAboutContactDonate
Page Preview
Page 685
Loading...
Download File
Download File
Page Text
________________ प्रमेयचन्द्रिका टीका २०९ उ० ३१ सू० १ अश्रुत्वाधर्मादिलाभनिरूपणम् ६६५ मेज्जा' हे गौतम ! तत् नेनार्थेन यावत्-अस्त्येकका कश्चित् केवलिप्रभृतेः सका. शात् संयमोपदेशमश्रुत्वाऽपि केवलेन संयमेन संयच्छन् , किन्तु अस्त्येककः अपरः कश्चित् तथाविधमकृत्वा नो केवलेन संयमेन संयच्छेत् । गौतमः पृच्छति-'असो. चाणं भंते ! केवलिस्स वा जाव उवासियाए वा केवलेणं संवरेणं संवरेज्जा ? हे मदन्त ! कश्चित् पुरुषः केवलिनः सकाशाद् वा यावत् केवलिश्रावकमभृतेः सकाशाद् वा तत्पाक्षिकोपासिकायाः सकाशाद वा संवरोपदेशमश्रुत्वा खलु केवलेन विशुद्धेन संवरेण किं संकृणुयात् ? संवरं शुभाध्यवसायत्तिलक्षणं कुर्यात् ? भगवानाह-'गोयमा । असोच्चा णं केवलिस्स वा जाव अत्थेगइए केवलेणं संवरेणं संवमेज्जा) इस कारण हे गौतम | " यावत्-कोइ एक जीव केवली से या केवली के श्रावक आदि से संयम का उपदेश सुने बिना भी केवल संयम द्वारा संयम की यतना कर सकता है और कोई एक इस प्रकार नहीं करके केवल संयम से संयम की यतका नहीं कर सकता है" ऐसा मैंने कहा है। ____ अब गौतम प्रभु से ऐसा पूछते हैं (असोच्चा णं भंते ! केवलिस्स वा जाव उवासियाए वा केवलेणं संवरेणं संवरेजा) हे भदन्त ! क्या कोई जीव ऐसा भी होता है जो केवली से या यावत् उनकी उपासिका से संवर का उपदेश सुने बिना भी शुभाध्यवसाय वृत्तिरूप संवर -आस्त्रव का निरोध कर सके इसके उत्तर में प्रभु कहते हैं (गोयमा) हे गौतम ! (अलोच्या णं केवलिस्स वा जाव अत्यगइए केवलेणं संव (से तेणद्वेण जाव अत्थेगइए नो सजमेजा) 3 गौतम ! ते सरणे में એવું કહ્યું છે કે કોઈ જીવ કેવલી આદિની પાસે સંયમને ઉપદેશ સાંભળ્યા વિના પણ શુદ્ધ સંયમદ્વારા સંયમની યતના કરી શકે છે અને કોઈ જીવ એવે પણ હોય છે કે જે કેવલી આદિની સમીપે સંયમને ઉપદેશ શ્રવણ કર્યા વિના શુદ્ધ સંયમ દ્વારા સંયમની યતના કરી શકતા નથી. गौतम स्वामीनप्रश्न--(असोच्चाण भंते ! केवलिरस वा जाव उवासियाए वा केवलेणं सवरेण सवरेज्जा १) ard! | मेवा हाय છે કે જે કેવલી પાસે અથવા તેમના પક્ષની ઉપાસિકા પર્યન્તની કોઈ વ્યક્તિ પાસે સંવરને ઉપદેશ સાંભળ્યા વિના પણ શુભ અધ્યવસાયવૃત્તિરૂપ સ વર દ્વારા આ ને નિરોધ કરી શકે છે? महावीर प्रभुन लत्त२-" गोयमा !" गौतम ! ( असोच्चाण केव. किस्स वा जाव अत्येगइए केवलेण' सवरेण सवरेज्जा) ०१ गोवा ५५५ म०८४
SR No.009317
Book TitleBhagwati Sutra Part 07
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1964
Total Pages784
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size46 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy