SearchBrowseAboutContactDonate
Page Preview
Page 617
Loading...
Download File
Download File
Page Text
________________ प्रमेयचन्द्रिका टी० श०९ ४०२ ०२ जम्बूद्वीपसूर्य चन्द्रादिवक्तव्यता ६९७ णं भंते! केवइया चंदा पभार्तिसु वा ' इत्यादि प्रश्नः, उत्तरं तु - ' गोयमा | बावतरं च चंदा, बाक्त्तरि मेव दिनयरादित्ता | क्खवरदीवड़े चरंति एए पभार्तिता ॥ १ ॥ तिनि सया छत्तीसा, छच्च सहस्सा महग्गहाणं तु नक्खत्ताणं तु भवे, सोलाई दुवे सहस्साई || २ || अडयाल सबसहस्सा वावीसं खलु भवे सहस्साई । दो य सय पुक्खर, तारागण कोडिकोडीणं || ३ || सोमं सोहिंसु वा ३ " छाया - अभ्यन्तरपुष्करार्डे खलु भदन्त ! कियन्तचन्द्राः प्राभासिषत वा ? ० गौतम ! द्वासप्तति चन्द्राः, द्वासप्ततिरेव दिनकरा दीप्ताः । पुष्करवरद्वी पार्दे चरन्ति एते प्रभासयन्तः ॥ १ ॥ 1 त्रीणि शतानि पत्रिंशत् पट् च सहस्राणि महाग्रहाणां तु नक्षत्राणां तु भवेयुः, पोडश द्वे सहस्रे || २ || अष्टचत्वारिंशत् शतसहस्राणि द्वाविंशतिः खलु भवेयुः सहस्राणि । द्वे च शते पुष्करार्द्धे तारागगकोटिकोटीनाम् ॥ ३ ॥ भासि वा ) हे भदन्त । आभ्यन्तरपुष्करार्ध में कितने चन्द्रमाओं ने पहिले प्रकाशन कार्य किया है ? वर्तमान में वे कितने वहां प्रकाशनकार्य करते हैं? और आगे भी वे कितने वहां प्रकाशनकार्य करेंगे || १ - ३ ॥ इसी तरह से सूर्यादिकों के कार्य करने के विषय में प्रश्नों का उद्भावन कर लेना चाहिये - इसके उत्तर में प्रभु उनसे कहते हैं - ( गोमा ) हे गौतम ! ( वावन्तरिच चंद्रा ) इत्यादि । ( सोहं सोहिं वा ३) आभ्यन्तरपुष्करार्ध में ७२ चंद्रमाओं ने और ७२ ही सूर्यों ने अपना २ त्रिकालवर्ती प्रकाशनादिरूपकार्य किया है। यहां पर ग्रहों की संख्या ६३३६ और नक्षत्रों की संख्या २०१६ है । गौतमस्वाभीने प्रश्न- (अमितरपुक्खरद्वेण भते ! केवइया चदा पभासि सुवा) હે ભદન્ત ! આભ્યન્તર પુષ્કરામાં કેટલા ચંદ્રમા પ્રકાશતા હતા ? વર્તમાનમાં કેટલા ચ'દ્રમા પ્રકાશે છે ? અને ભવિષ્યમાં કેટલા ચંદ્રમા પ્રકાશશે ? એજ પ્રમાણે સૂર્ય વગેરેના વિષયમાં પણ ત્રણે કાળ સ`બધી પ્રશ્નો સમજવા. महावीर अनुना उत्तर- " गोयमा !" हे गौतम ! " बावन्तरिच चंदा " इत्यादि. " सोह सोहिं सु वा ३ ” આભ્યન્તર પુષ્કરામાં ૭૨ ચંદ્રમાએ તથા ૭૨ સૂર્યાં ત્રણે કાળમાં પ્રકાશ આદ્ધિ આપવાનું 'કા' કર્યાં કરે છે. તેમાં ૬૩૩૬ શ્રૃહા, ૨૦૧૬ નક્ષત્ર અને ૪૮૨૨૨૦૦ કાટાકાઢિ તારાગણ છે.
SR No.009317
Book TitleBhagwati Sutra Part 07
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1964
Total Pages784
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size46 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy