SearchBrowseAboutContactDonate
Page Preview
Page 616
Loading...
Download File
Download File
Page Text
________________ भंगवैतीसूत्र 'चोयालं चंदसयं, चोयालं वेव मूरियाण सयं । पुक्खरवरंमि दीवे, भमंति एए पयासिता ॥१॥ चत्तारि सहस्साई, वत्तीसं चेव होति नक्खत्ता छच्च सया वायत्तरि, महागहा बारस सहस्सा, ॥२॥ छन्नउइ सयसहस्सा, चोयालीसं भवे सहस्साई। चत्तारि सया पुक्खरि, तारागणकोडिकोडीणं ।। ३ ।। सोहं सोहिंमु वा ३। छाया-चतुश्चत्वारिंशत् चन्द्रशतं, चतुश्चत्वारिंशत् चैव सूर्याणां शतम् । पुष्करवरे द्वीपे भ्रमन्ति एते प्रकाशयन्तः ॥ १॥ चत्वारि सहस्राणि द्वात्रिंशच्चैव भवन्ति नक्षत्राणि । पट् च शतानि द्वासप्ततिः महाग्रहा द्वादश सहस्राणि ॥ २ ॥ पण्णवतिः शतसहस्राणि चतुश्चत्वारिंशत् भवेयुः सहस्राणि । चत्वारि शतानि पुष्करे तारागणकोटिकोटीनाम् ॥ ३ ॥ शोभामशोमयन् वा, शोभयन्ति वा, शोभयिष्यन्ति वा । अत्र पुष्करवरद्वीपे चन्द्रसूर्याणां यद् भ्रमणं प्रोक्त तत् पुष्करद्वीपाभ्यन्तरार्द्धवर्तिचन्द्रसूर्यानपेक्ष्य प्रोक्तम् । तदने सूत्रकार एव वक्ष्यति।तथा अभिवरपुक्खरद्धे उत्तर में प्रभु ने उनसे ऐसा कहा-(चोयालं चंदसयं) इत्यादि । हे गौतम ! पुष्करवर द्वीप में १४४ चन्द्रमाओं ने और १४४ सूर्यो ने त्रिकालवर्ती अपना२ प्रकाशन आदिरूप कार्य किया है। यहां पर ग्रहों की संख्या १२६७२ है। नक्षत्रों की संख्या ४०३२है तारागणों की संख्या ९६४४४०० छियानके लाख कोटाकोटि की है। यहां पर जो पुष्करवरद्वीप में चन्द्र और सूर्यों का भ्रमण कहा गया है वह पुष्कर द्वीपके आभ्यन्तरार्धवर्ती चन्द्र स्त्रयों की अपेक्षा करके ही कहा गया है इसी बात को सूत्रकार आगे स्वयं कहेंगे। (अभितरपुक्खरद्धेणं भंते ! केवड्या चंदा महावीर प्रभुन। उत्तर- चोयाल चदसयं" त्या गौतम ! પુષ્કરવર દ્વીપમાં ૧૪૪ ચંદ્રમા અને ૧૪૪ સૂર્ય ભૂતકાળમાં પ્રકાશતા હતા, વર્તમાનમાં પ્રકાશે છે અને ભવિષ્યમાં પણ પ્રકાશશે. ત્યાં ૧૨૬૭૨ ગ્રહો અને ૪૦૩૨ નક્ષત્રે છે. ત્યાં તારાગોની સંખ્યા ૬૪૪૪૦૦ કેટકેટ પ્રમાણે છે. અહીં જે પુષ્કરવર દ્વિીપમાં ચંદ્ર અને સૂર્યના ભ્રમણની વાત કરી છે તે પુષ્કરદ્વીપના આભ્યન્તરાર્ધવર્તી ચંદ્ર અને સૂર્યોની અપેક્ષાએ કહી છે. એજ વાત સૂત્રકાર આગળ પ્રકટ કરવાના છે.
SR No.009317
Book TitleBhagwati Sutra Part 07
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1964
Total Pages784
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size46 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy