SearchBrowseAboutContactDonate
Page Preview
Page 618
Loading...
Download File
Download File
Page Text
________________ भंगवतीस्त्र शोभामशोभयन् वा, शोभयन्ति वा, शोभयिष्यन्ति चा । तथा-' मणुस्सखेते णं भंते ! केवइया चंदा पभासिंह वा ' इत्यादि प्रश्नः । उत्तरं तु–'वत्तीसं चंदसयं, बत्तीसं चेव मरियाण सयं । सयलं मणुस्सलोयं, चरंति एए पयासिता ॥ १ ॥ एक्कारस य सहस्सा, छप्पि य सोला महागहाणं तु । छच्च सया छण्णउया, णक्खत्ता तिनि य सहस्सा ॥ २ ॥ अडसीइ सयसहस्सा, चालीससहस्स मणुयलोगंमि ।। सत्त य सया अणूगा, तारागणकोडिकोडीगं । ३।। सोहं सोहिसु वा३। छाया-मनुष्यक्षेत्रे खलु भदन्त ! कियन्तश्चन्द्राः प्रामासिपत वा ? इत्यादि प्रश्नः । उत्तरमाह-हे गौतम ! द्वात्रिंशत् चन्द्रशतम् , द्वात्रिंशत् चैव सूर्याणां शतम् । सकलं मनुष्यलोक, चरन्ति एते प्रकाशयन्तः ॥ १ ॥ एकादश च सहस्त्राणि, पडपि (शतानि) षोडश महाग्रहाणां तु। षट् च शतानि षण्णवतिः, नक्षत्राणि त्रीणि च सहस्राणि ॥२॥ अष्टाशीतिः शतसहस्राणि, चत्वारिंशत् सहस्राणि मनुष्यलोके । सप्त च शतानि अन्यूनानि, तारागणकोटिकोटीनाम् ॥ ३॥ शोभामशोभयन् वा ३, इत्यादि । तारागणों की सख्या ४८२२२०० कोटाकोटि की है ॥१-३॥ (मणुस्सखेत्तेग भंते ! केवइया चंदा पासिंस्तु वा) इत्यादि प्रश्न-इसके उत्तर में प्रभुने ऐसा कहा-(बत्तीसं चंदसयं) इत्यादि। __ (सोहं सोहिंसु वा ३) हे गौतम ! मनुष्यलोक में-ढाई द्वीप में१३२ चंद्रमा और १३२ सूर्य निकालसंबंधी अपना २ प्रकाशनकार्य करते रहते हैं। यहां पर ग्रहों की संख्या ११६१६ है। नक्षत्रों की संख्या ३६९६ है। तारागणों की संख्या ८८४०७०० कोटाकोटि की है। गीतमस्वाभाना प्रश्न-(मणुस्सखत्ते णं भते ! केवइया च दा पभासिसुवा) હે ભદન્ત ! મનુષ્યલેકમાં કેટલા ચંદ્રમા અને સૂર્યાદિ કે પ્રકાશના હતા, વર્તમાનમાં પ્રકાશે છે અને ભવિષ્યમાં પ્રકાશશે ? भडपीर प्रमुनी उत्तर-“ बत्तीस चंदसयं" त्याल. “ सोहसोहि सु वा ३" गौतम ! भनुष्यतामi-मढी दीपम: १३२ य' भने १३२ સૂર્ય ત્રણે કાળમાં પ્રકાશ આદિ આપવાનું કાર્ય કર્યા કરે છે. ત્યાં ૧૧૬૧૬ બ્રહ, ૩૬૬ નક્ષત્ર અને ૮૮૪૦૭૦૦ કેટકેટિ તારાગણ ભૂતકાળમાં ચમ કતા હતા, વર્તમાનમાં ચમકે છે અને ભવિષ્યમાં પણ ચમકતા રહેશે.
SR No.009317
Book TitleBhagwati Sutra Part 07
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1964
Total Pages784
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size46 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy