SearchBrowseAboutContactDonate
Page Preview
Page 615
Loading...
Download File
Download File
Page Text
________________ प्रमेयचन्द्रिका टीका श०९ उ०२ सू०२ जम्बूद्वीपसूर्यचन्द्रादिवक्तव्यता ५९५ कालोदहिमि एए, चरंति संवद्धलेसागा ॥ १ ॥ नक्खत्त सहस्स एगं, एगं छावत्तरं च सयसन्न । छच्च सया छन्नउया, महागहा विनिय सहस्सा ॥ २ ॥ अट्ठावीसं कालोदहिमि वारस य तह सहस्साइ । णव य सया पन्नासा, तारागणकी डिकोडीणं ।। ३ ॥ सोहं सोहिंमु वा ३" छाया-कालोदे खलु भदन्त ! समुद्रे कियन्तश्चन्द्राः प्राभासिपत वा ? इत्यादि प्रश्नः पूर्ववदेव स्वयमूहनीयः, उत्तरं तु-हे गौतम ! - द्वाचत्वारिंशत् च दिनकरा दीप्ताः। कालोदधौ एते चरन्ति सम्बद्धलेश्याकाः ॥ १ ॥ नक्षत्रसहस्त्रमेकम् एकं पट्सप्ततिश्च, शतमन्यत् । पट् च शतानि पण्णवतिः महाग्रहाः त्रीणि च सहस्राणि ॥ २॥ अष्टाविंशतिः कालोदधौ द्वादश च तथा सहस्राणि । नव च शतानि पञ्चाशत् तारागणकोटिकीटीनाम् ।। ३ ।। शोभामशोभयन् वा शोभयन्ति वा, शोभयिष्यन्ति वा । तथा 'पुक्खरवरदीवे णं भंते ! दीवे केवइया चंदा पभासिसु वा ' इत्यादि प्रश्नः, उत्तरं तु_ (सोह सोहिंसु वा ३) हे गौतम ! कालोद समुद्र में ४२ चन्द्रमाओं ने और ४२ सूर्यो ने त्रिकाल लंबंधी अपना २ प्रकाशन आदिरूप कार्य किया है। यहां ग्रहों की संख्या तीनहजार छसौ छियानवे ३६९६ हैं। नक्षत्रों की संख्या ग्यारह सो छिहोत्तर ११७६ हैं तारागणों की अट्ठाईस लाख बारह हजार नौ सौ पचास २८१२९५० कोटाकोटी की हैं। (पुक्खरवरदीवे णं भंते ! दीवे केवइ०) पुष्करवरद्वीप में भी कितने चंद्र सूर्यादिकोंने त्रिकालवी प्रकाशन आदि का कार्य किया है॥१-३॥ इस विषय में गौतम ने पूर्वोक्तरूप से जय प्रभु से प्रश्न किया-तो इसके भडापी२ प्रभुनी उत्तर-(गोयमा ! बायालीसं चदा ) त्याहि " सोह सोहिंसु वा ३" त्याह-3 गीतम! सो समुद्रमा ४२ यद्रमा मने ४२ સૂર્ય ભૂતકાળમાં પ્રકાશતા હતા, વર્તમાનમાં પ્રકાશે છે અને ભવિષ્યમાં પણ પ્રકાશતા હશે ત્યાં ત્રણ હજાર છસો છતું ( ૩૬૯૬) ગ્રહે છે, ૧૧૭૬ નક્ષત્રો છે. અને અઠ્ઠાવીસ લાખ બાર હજાર નવસે પચાસ કેટકેટિ તારાગણ છે. गौतम स्वाभाना प्रश्न-(पुस्खरवरदीवेणं भंते ! दीवे केवइया) त्या હે ભદન્ત ! પુષ્કરવાર દ્વીપમાં કેટલા ચંદ્રમા અને સૂર્યાદિકે ભૂતકાળમાં પ્રકાશતા હતા, વર્તમાનમાં પ્રકાશે છે અને ભવિષ્યમાં પ્રકાશશે ?
SR No.009317
Book TitleBhagwati Sutra Part 07
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1964
Total Pages784
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size46 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy