SearchBrowseAboutContactDonate
Page Preview
Page 578
Loading...
Download File
Download File
Page Text
________________ भंगवतीस भवत्येत्र ३॥ अथ मोहनीयं शेषैश्चतुर्भिः सह प्ररूपयति-'जस्स णं भंते ! मोहणिज्ज तस्स आउय, जस्स आउयं तस्स मोहणिज्जं ? ' हे भदन्त ! यस्य खलु जीवस्य मोहनीय कर्म भवति तस्य किम् आयुष्कं कर्म भवति ? एवं यस्य आयुष्कं कर्म भवति तस्य किं मोहनीयमपि कर्म भवति ? भगवानाह-'गोयमा ! जस्स मोहगिज्ज तस्स आउयं नियमा अत्थि, जस्स पुण आउयं तस्स पुण मोहणिज्जं सिय अस्थि, सिय नत्थि, एवं नाम, गोयं, अंतराइयं च भाणियव्वं ' हे गौतम ! यस्य जीवस्य मोहनीयं भवति तस्य आयुकं नियमात् नियमतोऽस्ति भवत्येव, किन्तु यस्य पुनरायुष्कं भवति तस्य पुनर्मोहनीयं स्यात् कदाचित् कस्यचिदस्ति, स्यात् का सद्भाव होता है वहां नियमसे वेदनीय कर्मका सद्भाव होता है ।३। ___अब गौतम स्वामी प्रभु से ऐसा पूछते हैं-(जस्ल णं भंते ! मोहणिज्जं तस्स आउयं, जस्स आउयं तस्स मोहणिज्ज) हे भदन्त | जिस जीव के मोहनीय कर्म का सदभाव होता है क्या उस जीव के आयु कर्म का सद्भाव होता है ? तथा जिस जीव के आयुकर्म का सद्भाव होता है उस जीव के मोहनीयकर्म का भी सद्भाव होता है ? इसके उत्तर में प्रभु कहते हैं-(गोयमा) हे गौतम ! (जस्लमोहणिज्जं तस्स आउयं नियमा अस्थि, जस्स पुण आउयं तस्स पुणमोहणिज्जं सिय अत्यि, सिय नत्थि, एवं नामं, गोयं अंतराइयं च भाणियवं) जिस जीव के मोहनीयकर्मका सद्भाव है, उसके आयुकर्मका सदभाव नियमसे है, और जिस जीव के आयुकर्म का सदुभाव है उस जीव के मोहनीय का બતાવ્યું છે પરંતુ એવું જરૂર બની શકે છે કે જે જીવમાં અંતરાય કર્મને સદૂભાવ હોય છે, તે જીવમાં વેદનીય કર્મને પણ અવશ્ય સદૂભાવ હોય છે. હવે ગૌતમ સ્વામી મહનીય કર્મના બાકીના ચાર કર્મો સાથેના સંબં धने मनुसक्षी महावीर प्रभुने पूछे छे 3-( जस्स णं भते ! मोहणिज तस्स आउयं, जस्स आउयं तस्स मोहणिज्ज) 3 महन्त । २ मा माडनीय કર્મને સદભાવ હોય છે, તે જીવમાં શું આયુષ્ય કર્મને પણ સદૂભાવ હોય છે? અને જે જીવમાં આયુષ્ય કમને સદ્ભાવ હોય છે, તે જીવમાં શું મેહનીય કર્મને પણ સદ્દભાવ હોય છે? ____ मडावीर प्रभुन। उत्त२-" गोयमा ! जस्स मोहणिज्ज तस आउयं नियमा अस्थि, जरस पुण आउयं तस्स पुण मोहणिजे सिय अस्थि, सिय नत्थि"3 ગૌતમ ! જે જીવમાં મેહનીય કર્મને સદૂભાવ હોય છે, તે છવમાં આયુષ્ય કર્મને પણ નિયમથી જ સદ્દભાવ હોય છે, પરંતુ જે જીવમાં આયુષ્ય કમને
SR No.009317
Book TitleBhagwati Sutra Part 07
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1964
Total Pages784
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size46 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy