SearchBrowseAboutContactDonate
Page Preview
Page 577
Loading...
Download File
Download File
Page Text
________________ प्रमैयचन्द्रिका टी० ० ८ १०१० शानावरणीयादिकर्मणांसम्बन्धनिरूपणम् ५५७ वेदनीयं कर्म भवति तस्य किम् आन्तरायिकं कर्म भवति ? एवं यस्य आन्तरायिक भवति तस्य किं वेदनीयमपि भवति ? इति पृच्छा, भगवानाह-'गोयमा ! जस्स वेयणिज्जं तस्स अंतराइयं, सिय अत्थि, सिय नस्थि, जस्स, पुण अंतराइयं तस्स वेयणिज्ज नियमा अत्थि' हे गौतम ! यस्य जीवस्य वेदनीयं भवति तस्य आन्तरायिकं स्यात् कदाचित् अस्ति भवति स्यात कदाचित नास्ति न भवति, अकेवलिनामुभयं भवति, केवलिनां तु वेदनीयमेव नान्तरायिकमिति भावः, किन्तु यस्य पुनरान्तरायिकं कर्म भवति तस्य वेदनीयं नियमात् नियमतोऽस्ति जिस जीव के वेदनीय कर्म का सद्भाव होता है, क्या उसके अन्तराय कर्म का भी सद्भाव होता है ? तथा जिसके अन्तराय कर्म का सद्भाव होता है उसके वेदनीय कर्म का भी सदभाव होता है ? तब प्रभु ने उनसे ऐसा कहा-(गोयमा) हे गौतम ! (जस्त वेयणिज्ज तस्स अंतराइयं सिय अस्थि, सिय नस्थि, जस्स पुण अंतराइयं तस्स वेयणिज्जं नियमा अत्थि) जिस जीव के वेदनीय कर्म का सदभाव होता है उसके अन्तराय कर्म का भी नियमतः सद्भाव हो ऐसा एकान्तिक नियम नहीं है-क्यों कि केवली भगवान के वेदनीय तो होता है पर अन्तराय कर्म नहीं होता है। कारण चार घातिया कर्मों का ज्ञानावरणीय, दर्शनावरणीय, मोहनीय और अन्तराय-इनका केवली में सर्वथा अभाव हो जाता है । अकेवलीको ही वेदनीय के सद्भाव में अन्तराय का सद्भाव पाया जाता है। इसीलिये वेदनीयके सद्भावमें अन्तराय कर्मका होना और न होना भजनासे प्रकट किया गया है। परन्तु जहां पर अन्तराय कर्म શું અંતરાય કર્મને સદભાવ હોય છે ખરો? અને જે જીવમાં અંતરાય કમને સદુભાવ હોય છે, તે જીવમાં શું વેદનીય કર્મને પણ સદૂભાવ હોય છે? महावीर प्रभुना लत्तर--" गोयमा !" उ गीतम! (जस्स वेयणिज्ज तस्म्र अंतराइयं सिय अस्थि, सिय नस्थि, जस्स पुण अतराइयं तस्स वेयणिज्ज नियमा अत्थि) २ १ वहनीय भनी सहला डाय छ, ते मां અંતરાય કમને સદૂભાવ હોય છે પણ ખરો અને નથી પણ હતો. જેમકે કેવલી ભગવાનમાં વેદનીય કર્મને સદભાવ હોય છે પણ અંતરાય કર્મને સદ્દભાવ હેતે નથી, કારણ કે જ્ઞાનાવરણીય, દર્શનાવરણીય, મેહનીય અને અંતરાય, એ ચાર ઘાતિયા કર્મોને તે કેવલીમાં અભાવ જ હોય છે પરન્ત કેવલી સિવાયના મનુષ્યોમાં વેદનીય કર્મની સાથે અંતરાય કમને પણ સદ્. ભાવ રહે છે. તેથી જ વેદનયના સદુભાવમાં અંતરાયને સદ્દભાવ વિકલ્પ
SR No.009317
Book TitleBhagwati Sutra Part 07
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1964
Total Pages784
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size46 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy