SearchBrowseAboutContactDonate
Page Preview
Page 567
Loading...
Download File
Download File
Page Text
________________ प्रमेयचन्द्रिका टीकाश०८३०९० ज्ञानावरणीवादिकमणां सम्बन्धनिरूपणम् ५४७ णीयं कर्म भवति तस्य किं वेदनीयमपि कर्म भवति, ? एवं-यस्य जीवस्य वेद नीयं कर्म भवति तस्य किं ज्ञानावरणीयमपि कर्म भवति ? भगवानाह-'गोयमा ! जस्स नाणावरणिज्नं तस्स वेयणिज्जं नियमा अस्थि, जस्स पुण वेयणिज्जं तस्स णाणावरणिज्जं सिय अत्थि, सिय नत्थि,' हे गौतम ! यस्य खलु जीवस्य ज्ञानावरणीयं कर्म भवति तस्य वेदनीयं कर्म नियमात् नियमतोऽस्ति भवत्येव, किन्तु यस्य पुनर्जीवस्य वेदनीयं कर्म भवति तस्य ज्ञानावरणीयं कर्म स्यात् कदाचित् अस्ति भवति, स्यात् कदाचित् नास्ति न भवति तत्र अकेवलिनो हि वेदनीय ज्ञानावरणीयं चास्ति, केवलिनस्तु केवलं वेदनीयमस्ति ज्ञानावरणीयं नास्तीति जीव के क्या वेदनीयकर्म का भी सद्भाव होता है, और जिस जीव के वेदनीयकर्म का सद्भाव होता है, उस जीव के क्या ज्ञानावरणीयकर्म का भी सद्भाव होता है ? इसके उत्तर में प्रभु कहते हैं-(गोयमा) हे गौतम ! (जस्स नाणावरणिज्जं तस्स वेयणिज्जं नियमा अस्थि, जस्स पुण वेयणिज्जं तस्स णाणावरणिज्जं सिय अत्यि सिय नत्थि) जिस जीव के ज्ञानावरणीयकर्म का सदभाव होता है उस जीव के नियम से वेदनीयकर्म का सद्भाव होता है । परन्तु वेदनीय के सद्भाव में ज्ञानावरणीयकर्म का सद्भाव अवश्यंभावी नहीं है। क्यों कि केवलज्ञानी मनुष्य के वेदनीयकर्म का सद्भाव तोरहता है पर यहां ज्ञानावरणीयकर्म का सद्भाव नहीं होता है तथा केवलिभिन्न आत्माओं में वेदनीय के साथ ज्ञानावरणीयकर्म का सदभाव पाया जाता है। इसीलिये सूत्रकारने वेदनीय के साथ ज्ञानावरणीयकर्म की भजना कही है। અને જે જીવમાં વેદનીય કર્મને સદ્ભાવ હોય છે, તે જીવમાં શું જ્ઞાનાવરણીય કમને સદૂભાવ હોય છે? मडावीर प्रभुना जत्तर-" गोयमा ! " गौतम ! (जस्स नाणावरणिज्ज' तस्स वेयणिज्ज नियमा अस्थि, जस्स वेयणिज्ज', तस्स नाणावरणिज्ज' सिय अस्थि सिय नत्थि) २ मा ज्ञानावरणीय भनो समाप डाय छ, ते જીવમાં વેદનીય કર્મને પણ અવશ્ય સભાવ હોય છે. પરંતુ જે જીવમાં વેદનીય કર્મનો સદ્દભાવ હોય છે, તે જીવમાં જ્ઞાનાવરણીય કર્મને અવશ્ય સદ્ભાવ હોય છે, એવું નથી, ક્યારેક તે જીવમાં જ્ઞાનાવરણીય કર્મને સદભાવ હોય છે અને કયારેક અભાવ પણ હોય છે. કારણ કે કેવળજ્ઞાની મનુષ્યમાં વેદનીય કર્મને સદૂભાવ રહેતો નથી. કેવળજ્ઞાની સિવાયના મનુષ્યોમાં વેદનયની સાથે જ્ઞાનાવરણીય કર્મને પણ સદભાવ હોય છે. તે કારણે સૂત્રકારે વેદનીય કર્મની સાથે જ્ઞાનાવરણીય કર્મને સદ્ભાવ વિકલ્પ બતા છે.
SR No.009317
Book TitleBhagwati Sutra Part 07
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1964
Total Pages784
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size46 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy