SearchBrowseAboutContactDonate
Page Preview
Page 568
Loading...
Download File
Download File
Page Text
________________ ५४८ भंगवतीसूत्र भावः । गौतमः पृच्छति-' जस्स णं भंते ! नाणावरणिज्जं तस्स मोहणिज्ज, जस्स मोहणिज्जं तस्स नाणावरणिज्जं?' हे भदन्त ! यस्य खलु जीवस्य ज्ञाना-- वरणीयं कर्म भवति तस्य किं मोहनीयमपि कर्म भवति एवं यस्य जीवस्य मोहनीयं कर्म भवति तस्य किं ज्ञानावरणीयमपि कर्म भवति ? भगशनाह'गोयमा ! जस्स नाणावरणिज्जं तस्स मोहणिज्नं सिय अस्थि, सिय नत्थि, जस्स पुण मोहणिज्ज तस्स नाणावरणिज्ज नियमा अत्थि' हे गौतम ! यस्य जीवस्य ज्ञानावरणीयं कर्म भवति, तस्य मोहनीयं कर्म स्यात् कदाचित् अस्ति भवति, ___ अब गौतमस्वामी प्रभु से ऐसा पूछते हैं (जसणं भंते ! नाणावरणिज्जं तस्स मोहणिज्ज, जस्स मोहणिज्जं तस्स नाणावरणिज्ज) हे भदन्त ! जहां पर ज्ञानावरणीय का सद्भाव होता है क्या वहां मोहनीय का भी सद्भाव होता है, और जहां मोहनीय का सद्भाव होता है वहां क्या ज्ञानाचरणीय का भी सद्भाव होता है ? इसके उत्तर में प्रभु कहते हैं-(गोयमा) हे गौतम ! (जस्स नाणावरणिज्जं तस्स मोहणिज्जं सिय अस्थि, सिय नत्थि, जस्स पुण मोहणिज्जं तस्स नाणावरणिज्ज नियमा अस्थि ) जिस जीव के ज्ञानावरणीय कर्म का सद्भाव होता है उस जीव के मोहनीय होता भी है और नहीं भी होता है परन्तु जिस जीव के मोहनीय होता है उस जीव के नियम से ज्ञानावरणीय कर्म होता है ऐसा नियम है । तात्पर्य कहने का ऐसा है कि जो गौतम स्वाभाना प्रश्न-(जस्स णं भते ! नाणावरणिज्ज' तस्स मोहणिज्ज', जस्स मोहणिज्ज तस्स नाणावरणिज्ज १ ) 3 महन्त ! २ मा ज्ञानावरणीय કર્મને સદ્ભાવ હોય છે, તે જીવમાં શું મોહનીય કર્મને સદ્ભાવ હોય છે? અને જે જીવમાં મેહનીય કર્મને સદ્ભાવ હોય છે, તે જીવમાં શું જ્ઞાનાવરણીય કર્મને સદૂભાવ હોય છે? महावीर प्रभुने। उत्त२-(गोयमा ! जस्स नाणावरणिज्ज' तस्स मोहणिज्ज सिय अस्थि, सिय नस्थि, जस्स पुण मोहणिज्ज' तस्स नाणावरणिज्ज नियमा अस्थि ) गौतम ! २ मा ज्ञानावरणीय भनी सहमा जाय छ, ते જીવમાં મોહનીય કર્મને સદ્દભાવ કયારેક હેય પણ છે અને કયારેક નથી પણ હોતે. પરંતુ જે જીવમાં મોહનીય કર્મને સદ્દભાવ હોય છે, તે જીવમાં જ્ઞાનાવરણીય કર્મને પણ અવશ્ય સદ્દભાવ હોય છે આ કથનનું તાત્પર્ય એ છે કે જે જીવ અક્ષયક હોય છે, તે જીવમાં તે જ્ઞાનાવરણીય અને મોહનીય, એ અને કર્મોને એક સાથે સદૂભાવ હોય છે,
SR No.009317
Book TitleBhagwati Sutra Part 07
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1964
Total Pages784
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size46 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy