SearchBrowseAboutContactDonate
Page Preview
Page 553
Loading...
Download File
Download File
Page Text
________________ प्रमेयचन्द्रिका टी००८३०१० मानावरणीयादिकसणां सम्बन्धनिरूपण ५३३ भवति केवलिनामपि तत्सद्भावादित्याशयः, मनुष्यभिन्नानां त्रयोविंशतेः जीवानां तु प्रदेशाः अष्टानां कर्मणामनन्तैर विभागपरिच्छेदैरावेष्टितपरिवेष्टितो नियमतो भवत्येव, सिद्धानां कर्माभावेन तज्जीवप्रदेशस्य कर्मानन्ता विभाग'परिच्छेदै' आवेष्टन परिवेष्टनासंभवात् ॥ सु० ६ ॥ ज्ञानावरणीयादिकर्मणां परस्परसम्वन्धवक्तव्यता । अथ ज्ञानावरणादिप्रस्तावात् तेषामेव शेपैः सह परस्परं सामानाधिकरण्यं वैयधिकरण्यं च यथायोगं प्रतिपादयितुमाह-' जस्स णं भंते ! ' इत्यादि । मूलम् - जस्सणं भंते! नाणावरणिज्जं तस्स दंसणावरणिज्जं, जस्स दंसणावरणिज्जं तस्स नाणावरणिज्जं ? गोयमा ! जस्स णं नाणावरणिज्जं तस्स दंसणावरणिज्जं नियमा अत्थि, ज़स्स णं दरिसणावरणिज्जं, तस्स वि नाणावरणिज्जं नियमा अस्थि । जस्स णं भंते! जाणावरणिज्जं तस्स वेयणिज्जं, जस्ल वेयणिज्जं, तस्स णाणावरणिज्जं ? गोयसा ! जस्स नाणावर - णिज्जं, तस्स वेयणिज्जं नियमा अत्थि, जस्त पुण वेयणिज्जं तस्स णाणावरणिज्जं सिय अस्थि, सिय नत्थि । जस्स पांभंते! णाणावर णिज्जं तस्स मोहणिज्जं, जस्स मोहणिज्जं तस्स नाणावरणिज्जं ? गोयमा ! जस्स नाणावरणिज्जं तस्स का यही है कि मनुष्यभिन्न तेबीस दण्डक के जीवों के प्रदेश नियम से आठ कर्मो के अनन्त अविभागपरिच्छेदों से आवेष्टित परिवेष्टित होते ही हैं। सिद्धों के कर्माभाव के कारण सिद्धजीव प्रदेश में कर्मानन्तविभागपरिछेदों द्वारा आवेष्टित परिवेष्टित न होने की असंभवता है |सू०६ ॥ પરિચ્છેદ્યાંથી આવેષ્ટિત પરિવેષ્ટિત હાતા નથી આ કથનના ભાવાર્થ એ છે કે મનુષ્ય સિવાયના ૨૩ દંડકના જીવાના જીવપ્રદેશ નિયમથી જ આઠે આઠે કર્મોના અન’ત વિભાગી પિરચ્છેદો વડે આવેષ્ટિત પરિવેષ્ટિત હાય છે. પરન્તુ સિદ્ધજીવામાં કાંના અભાવ હાવાથી સિદ્ધજીવ પ્રદેશમાં કર્રના અનંત અવિભાગી પરિચ્છેદ્યાંથી આવેષ્ઠિત પરિવેષ્ટિત હાવાની વાત સ‘ભવી શકતી નથી. સૂ. ૧ ·
SR No.009317
Book TitleBhagwati Sutra Part 07
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1964
Total Pages784
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size46 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy